Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् प्रथमः सर्गः - सामोददामोदरः


    ॥ गीतगोविन्दम् ॥
    ॥ अष्टपदी ॥

    ॥ श्री गोपालक ध्यानम् ॥

    यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।
    यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १ ॥

    ॥ श्री जयदेव ध्यानम् ॥

    राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
    श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ २ ॥

    श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥
    लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३ ॥

    ॥ प्रथमः सर्गः ॥
    ॥ सामोददामोदरः ॥

    मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
    इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥

    वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
    श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥

    यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
    मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥

    वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
    शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥

    ॥ गीतम् १ ॥

    प्रलयपयोधिजले धृतवानसि वेदम् ।
    विहितवहित्रचरित्रमखेदम् ॥
    केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥

    क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
    धरणिधरणकिणचक्रगरिष्ठे ॥
    केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥

    वसति दशनशिखरे धरणी तव लग्ना ।
    शशिनि कलङ्ककलेव निमग्ना ॥
    केशव धृतसूकररूप जय जगदीश हरे ॥ ३ ॥

    तव करकमलवरे नखमद्भुतशृङ्गम् ।
    दलितहिरण्यकशिपुतनुभृङ्गम् ॥
    केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥

    छलयसि विक्रमणे बलिमद्भुतवामन ।
    पदनखनीरजनितजनपावन ॥
    केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥

    क्षत्रियरुधिरमये जगदपगतपापम् ।
    स्नपयसि पयसि शमितभवतापम् ॥
    केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ ६ ॥

    वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
    दशमुखमौलिबलिं रमणीयं ॥
    केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥

    वहसि वपुषि विशदे वसनं जलदाभम् ।
    हलहतिभीतिमिलितयमुनाभम् ॥
    केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥

    निन्दसि यज्ञविधेरहह श्रुतिजातम् ।
    सदयहृदयदर्शितपशुघातम् ॥
    केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥

    म्लेच्छनिवहनिधने कलयसि करवालम् ।
    धूमकेतुमिव किमपि करालम् ॥
    केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥

    श्रीजयदेवकवेरिदमुदितमुदारम् ।
    शृणु सुखदं शुभदं भवसारम् ॥
    केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥

    वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
    पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५ ॥

    ॥ गीतम् २ ॥

    श्रितकमलाकुचमण्डल! धृतकुण्डल! ।
    कलितललितवनमाल! जय, जय, देव! हरे! ॥ १ ॥

    दिनमणीमण्डलमण्डन! भवखण्डन! ।
    मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ २ ॥

    कालियविषधरगञ्जन! जनरञ्जन! ।
    यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ ३ ॥

    मधुमुरनरकविनाशन! गरुडासन! ।
    सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ ४ ॥

    अमलकमलदललोचन! भवमोचन्! ।
    त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ ५ ॥

    जनकसुताकृतभूषण! जितदूषण! ।
    समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ ६ ॥

    अभिनवजलधरसुन्दर! धृतमन्दर! ।
    श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ ७ ॥

    श्रीजयदेवकवेरिदं कुरुते मुदम् ।
    मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ ८ ॥

    पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
    व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६ ॥

    वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
    अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७ ॥

    ॥ गीतम् ३ ॥

    ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
    मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
    विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १ ॥

    उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
    अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २ ॥

    मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
    युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३ ॥

    मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
    मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४ ॥

    विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
    विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५ ॥

    माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
    मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६ ॥

    स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
    बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७ ॥

    श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
    सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८ ॥

    दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
    इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८ ॥

    उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
    नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९ ॥

    अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम् ।
    मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १० ॥

    ॥ गीतम् ४ ॥

    चन्दनचर्चितनीलकलेबरपीतवसनवनमाली ।
    केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥
    हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ १ ॥

    पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
    गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २ ॥

    कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
    ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३ ॥

    कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
    चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४ ॥

    केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
    मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ ५ ॥

    करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
    रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६ ॥

    श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
    पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ ७ ॥

    श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
    वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८ ॥

    विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
    स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ११ ॥

    अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
    किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ १२ ॥

    रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।
    साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३ ॥

    ॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal