Header Ads

Shubhapallaba online English Portal
  • Latest Post

    Main Slider

    5/slider-recent
  • Poem

    5/Poem/feat-tab

    Story

    5/Story/feat-tab

    Travelogue

    5/Travelogue/feat-tab

    पौधयानां सभ्यतायाः आवश्यकता, लाभाः, औषधीयगुणाः च विषयकं ब्रिहत्संहितायाः आयुर्वेदे सन्दर्भः

    January 13, 2025 0

    प्रस्तावना: ब्रिहत्संहिता, वराहमिहिरकृतः महत्त्वपूर्णः ग्रन्थः अस्ति, यः विविधेषु विषयेषु ज्ञानं प्रदानं करोति। तत्र आयुर्वेदे, पौधयानां महत...

    भारते आत्महत्यायाः वृद्धिः तस्य कारणानि च

    January 09, 2025 0

    अस्याः समस्यायाः समाधानार्थं समाजस्य सर्वेषां वर्गानां प्रयत्नाः करणीयाः । भारतदेशे अपि एषा समस्या गम्भीरा भवति । आत्महत्यायाः वर्धनस्य कारण...

    श्रीरघुपत्यष्टकम्

    February 08, 2021 0

    ॥अथ श्रीरघुपत्यष्टकम् ॥ राजीवनयन त्रिभुवनभूषण। भवदुःखहरण परमात्म विभो॥ सीतावल्लभ रघुकुलभास्कर। नलिनायतलोचन राम प्रभो ॥1॥ रघुकुलनायक करधृतसाय...

    सूर्यः

    May 03, 2020 0

    सूर्यः आकाशे प्रकाशते । सूर्यस्य प्रकाशेन जीवाः आनन्दिताः भवन्ति । प्रातः सूर्यस्य उदयः भवति । सायं सूर्यः अस्तं याति । सूर्यः शीतम् अ...

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal