Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् द्वितीयः सर्गः - अक्लेशकेशवः


    ॥ द्वितीयः सर्गः ॥
    ॥ अक्लेशकेशवः ॥

    विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
    क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४ ॥

    ॥ गीतम् ५ ॥

    संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
    चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
    रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ १ ॥

    चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
    प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २ ॥

    गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
    बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३ ॥

    विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
    करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४ ॥

    जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
    पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ ५ ॥

    मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
    पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६ ॥

    विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
    मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७ ॥

    श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
    हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ ८ ॥

    गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
    युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५ ॥

    ॥ गीतम् ६ ॥

    निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
    चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥
    सखि हे केशिमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १ ॥

    प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
    मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ २ ॥

    किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
    कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३ ॥

    अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
    श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४ ॥

    कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
    श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५ ॥

    चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।
    मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६ ॥

    रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
    निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
    सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८ ॥

    हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
    मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६ ॥

    दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति ।
    अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७ ॥

    ॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal