Header Ads

Shubhapallaba online English Portal
  • Latest Post

    वाल्मीकिरामायणम् - अयोध्याकाण्डम्


    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥

    गच्छता मातुलकुलं भरतेन तदाऽनघः ।
    शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥

    स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
    मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥

    तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
    भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥

    राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
    उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥

    सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
    स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥

    तेषामपि महातेजा रामो रतिकरः पितुः ।
    स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥

    स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
    अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥

    कौसल्या शुशुभे पुत्रेणामिततेजसा ।
    यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥

    स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
    भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥

    स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
    उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥

    कथंचिदुपकारेण कृतेनै केन तुष्यति ।
    न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥

    शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
    कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥

    बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
    वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥

    न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
    अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥

    सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
    दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥

    कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
    मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥

    नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
    उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥

    अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
    लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥

    स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
    बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥

    सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
    इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥

    कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
    वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥

    धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
    लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥

    निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
    अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥

    दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
    निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥

    शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
    यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥

    सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
    आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥

    श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
    अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥

    वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।
    आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥

    धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।
    अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥

    अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
    अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
    न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥

    एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
    संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥

    बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
    तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥

    गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
    तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥

    लोकपालोपमं नाथमकामयत मेदिनी ।
    एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥

    दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
    अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥

    प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
    एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥

    कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
    वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥

    मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
    यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥

    महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
    महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥

    अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
    इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥

    शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।
    तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥

    निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
    दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥

    संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
    पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥

    लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
    आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥

    प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
    नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥

    समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
    न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥

    त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
    तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥

    ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
    अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥

    ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
    अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥

    राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।
    स लब्धमानैर्विनयान्वितैर्नृपैः ।
    पुरालयै र्जानपदैश्च मानवैः ।
    उपोपविष्टैर्नृतो बभौ ।
    सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥

    ॥ इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥


    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥

    - o - 

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥

    ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
    हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥

    दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।
    स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥

    राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
    उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥

    विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
    पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥

    सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।
    श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥

    मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
    प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥

    इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
    पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥

    प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।
    जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥

    राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।
    परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥

    सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
    सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥

    अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
    पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥

    तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
    यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥

    अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
    त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥

    अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।
    गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥

    यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।
    भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥

    यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।
    अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥

    इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।
    वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥

    स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।
    जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥

    तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।
    ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥

    समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।
    ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥

    अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।
    स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥

    इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
    गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥

    इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
    अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥

    श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
    राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥

    कथं नु मयि धर्मेण पृथिवीमनुशासति ।
    भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥

    ते तमूचुर्महात्मानं पौरजानपदैः सह ।
    बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥

    गुणान् गुणवतो देव देवकल्पस्य धीमतः ।
    प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥

    दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।
    इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥

    रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।
    साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥

    प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।
    बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥

    धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।
    क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥

    मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।
    प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥

    बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।
    तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥

    देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।
    सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥

    गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।
    कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥

    द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।
    यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥

    गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।
    संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥

    पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।
    पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥

    निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।
    शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥

    इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।
    व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥

    उत्सवेषु च सर्वेषु पितेव परितुष्यति ।
    सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥

    स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।
    सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥

    उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।
    सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥

    रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।
    प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥

    शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।
    नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥

    हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।
    युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥

    शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।
    गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥

    तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।
    लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥

    वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।
    दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥

    बलमारोग्यमायुश्च रामस्य विदितात्मनः ।
    देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥

    आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।
    आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥

    स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।
    सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥

    तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।
    राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥

    पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।
    तं देवदेवोपममात्मजं ते ।
    सर्वस्य लोकस्य हिते निविष्टम् ।
    हिताय नः क्ष्हिप्रमुदारजुष्टं ।
    मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥

    ॥ इति श्रीमद्रामायणे अयोध्यकान्डे द्वितीय सर्गः ॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीय सर्गः ॥२-३॥

    तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
    प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥

    अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
    यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥

    इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।
    वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥

    चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
    यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥
    राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।

    शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥
    वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।

    अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥
    तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।

    तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥
    आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।

    सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥
    शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
    अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥
    चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।
    चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥
    शतं च शातकुम्भानां  कुम्भानामग्निवर्चसाम् ।
    हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥
    उपस्थापयत प्रातरग्न्यगारं महीपतेः ।

    यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥
    अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
    चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥

    प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।
    द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥

    सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।
    घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥

    सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
    ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥

    आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।
    सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥
    कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।

    देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥
    उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।

    दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥
    महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।

    एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥
    चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।

    कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥
    यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।

    ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥
    रामः कृतात्मा भवता शीघ्रमानीयतामिति ।

    स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥
    रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।

    अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥
    प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।
    म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥
    उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।

    तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥
    प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।

    गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥
    दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।
    चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥
    रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
    घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥
    न ततर्प समायान्तं पश्यमानो नराधिपः ।

    अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥
    पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।

    स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥
    आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।

    स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥
    नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।

    तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥
    गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।

    तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥
    दिदेश राजा रुचिरं रामाय परमासनम् ।

    तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥
    स्वयेव प्रभया मेरुमुदये विमलो रविः ।

    तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥
    विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।

    तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥
    अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।

    स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥
    उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।

    ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥
    उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।

    यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥
    तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।

    कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥
    गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।

    भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥
    कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।

    परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥
    अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।

    कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥
    तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
    तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥
    तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।

    तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥
    त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।

    सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥
    व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।

    अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥
    ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।

    ते चापि पौरा नृपतेर्वचस्त ।
    च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।
    नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।
    देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥

    ॥ इत्यार्षे श्रीमद्वाल्मीकिरामायणे आदिकाव्ये अयोध्यकाण्डे तृतीय सर्गः ॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥

    गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
    मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥

    श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।
    रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥

    अथान्तर्गृहमासाद्य राजा दशरथस्तदा ।
    सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥

    प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
    रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥

    द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।
    श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥

    प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् ।
    यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥

    तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति ।
    श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥

    इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।
    प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥

    तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
    प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥

    प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः ।
    ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥

    प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
    प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥

    राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।
    अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥

    जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।
    दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥

    अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।
    देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥

    न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् ।
    अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥

    अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।
    अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥

    अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् ।
    सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥

    अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।
    आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥

    प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
    राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥

    तद्यावदेव मे चेतो न विमुञ्चति राघव ।
    तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥

    अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।
    श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥

    ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।
    श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥

    तस्मात्त्वयादप्रभृति निशेयं नियतात्मना ।
    सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥

    सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
    भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥

    विप्रोषितश्च भरतो यावदेव पुरादितः ।
    तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥

    कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
    ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥

    किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।
    सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥

    इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।
    व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥

    प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने ।
    तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥

    तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।
    वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥

    प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा ।
    सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥२-४-३१॥

    तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।
    सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥

    श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
    प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥

    तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।
    उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥

    अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
    भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥

    सीतया प्युपवस्तव्या रजनीयं मया सह ।
    एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥

    यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।
    तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥

    एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।
    हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥

    वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।
    ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥

    कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक ।
    येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥

    अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।
    येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥

    इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
    प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥

    लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् ।
    द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥

    सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च ।
    जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥

    इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
    अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥

    ॥ इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्य कान्दे चतुर्थः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥

    सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
    पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥

    गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।
    श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥

    तथेति च स राजानमुक्त्वा वेदविदां वरः ।
    स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥

    उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।
    ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥

    स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।
    तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥

    तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।
    मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥

    अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
    ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥

    सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।
    प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥

    प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।
    उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥

    प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
    पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥

    इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।
    मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥

    ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
    अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥

    सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
    सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥

    हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।
    यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥

    स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।
    निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥

    बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।
    बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥

    जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।
    बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥

    सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।
    आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥

    तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।
    रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥

    प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।
    उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥

    एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
    व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥

    सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
    समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥

    तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।
    पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥

    तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
    आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥

    गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।
    विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥

    तमग्र्यवेष्प्रमदाजनाकुलं ।
    महेन्द्रवेश्मप्रतिमं निवेशनम् ।
    विदीपयंश्चारु विवेश पार्थिवः ।
    शशीव तारागणसंकुलं नभः ॥२-५-२६॥

    ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे पन्चम सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥२-६॥

    गते पुरोहिते रामः स्नातो नियतमानसः ।
    सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥

    प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।
    महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥

    शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
    ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥
    वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
    श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥

    एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
    अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥

    तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
    पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥

    तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
    विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥

    तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा ।
    अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥

    कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
    अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥

    ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
    प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥

    सिताभ्रशिखराभेषु देवतायतनेषु च ।
    चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥
    नानापण्यसमृद्धेषु वणिजामापणेषु च ।
    कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥
    सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।
    ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥

    नटनर्तकसंघानां गायकानां च गायताम् ।
    मनःकर्णसुखा वाचः  शुश्रुवुश्च ततस्ततः ॥२-६-१४॥

    रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।
    रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥

    बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।
    रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥

    कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।
    राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥

    प्रकाशकरणार्धं च निशागमनशञ्कया ।
    दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥

    अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।
    आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥
    समेत्य संघशः सर्वे चत्वरेषु सभासु च ।
    कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥

    अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।
    ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥

    सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।
    चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥

    आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
    यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥

    चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
    यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥

    एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।
    दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥

    ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
    रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥

    जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
    पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥

    ततस्तदिन्द्रक्षयसन्निभं पुरं ।
    दिदृक्षुभिर्जानपदै रुपागतैः ।
    समन्ततः सस्वनमाकुलं बभौ ।
    समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकान्डे षष्ठः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठः सर्गः ॥२-६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥

    जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।
    प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥

    सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।
    अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥

    पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
    वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥

    माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
    शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥

    संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
    प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥

    प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।
    अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥

    प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।
    अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥

    उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
    राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥

    अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
    कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥

    विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
    आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥

    श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
    राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥

    धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
    कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥

    सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।
    शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥

    उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
    उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥

    अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।
    चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥

    एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
    कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥

    कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।
    विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥

    मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।
    उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥

    सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
    विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥

    अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।
    रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥

    सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
    दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥

    तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
    त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥

    नराधिपकुले जाता महिषी त्वं महीपतेः ।
    उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥

    धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
    शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥

    उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
    अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥

    अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
    काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥

    शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
    आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥

    यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
    राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥

    पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।
    रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥

    सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
    त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥

    मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।
    उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥

    अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।
    एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥

    दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
    कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥

    इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
    एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥

    रामे वा भरते वाहं विशेषं नोपलक्षये ।
    तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥

    न मे परं किञ्चि दितस्त्वयापि न ।
    प्रियं प्रियार्हे सुवचं वचो वरम् ।
    तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।
    वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥

    ॥ इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टमः सर्गः ॥२-८॥

    मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।
    उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥

    हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।
    शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥

    मनसा प्रहसामि त्वां देवि दुःखार्धिता सती ।
    यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥

    शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
    अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥

    भरतादेव रामस्य राज्यसाधारणाद्भयम् ।
    तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥

    लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।
    शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥

    प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि ।
    राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥

    विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
    भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥

    सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
    यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥

    प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
    उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥

    एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि ।
    पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥

    हृष्टाः  खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
    अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥

    तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।
    रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥

    धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि ।
    रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥

    भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।
    संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥

    भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।
    पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥

    सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।
    भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥

    यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः ।
    कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥

    राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।
    मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥

    कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता ।
    दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥

    अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।
    शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥

    भविता राघवो राजा राघवस्यानु यः सुतः ।
    राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥

    न हि राज्ञः  सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
    स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥

    तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।
    स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥

    असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति ।
    अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥

    साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।
    सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥

    ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।
    देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥

    बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
    सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥

    भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः ।
    लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥

    श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः ।
    सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥

    गोप्ता हि रामं सौमित्रिर्लक्ष्मणं  चापि राघवः ।
    अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥

    तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।
    रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥

    तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।
    एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥

    एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।
    यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥

    स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
    समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥

    अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
    प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥

    दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
    राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥

    यदा हि रामः पृथिवीमवाप्स्यति ।
    प्रभूतरत्नाकरशैलपत्तनाम् ।
    तदा गमिष्यस्यशुभं पराभवं ।
    सहैव दीना भरतेन भामिनि ॥२-८-३८॥

    यदा हि रामः पृथिवीमवाप्स्यति ।
    ध्रुवं प्रणष्टो भरतो भविष्यति ।
    अतो हि संचिन्तय राज्यमात्मजे ।
    पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकान्डे अष्ठमः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥२-८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-९॥

    एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।
    दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥

    अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
    यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥

    इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।
    भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥

    एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
    रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥

    हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
    यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥

    किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।
    यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥

    मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।
    श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥

    श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।
    किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥

    कथय त्वं ममोपायं केनोपायेन मन्थरे ।
    भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥

    एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
    रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥

    तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।
    अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥
    दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।
    वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥

    स शम्बर इति ख्यातः शतमायो महासुरः ।
    ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥

    तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।
    रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥

    तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।
    असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥

    अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।
    तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥

    तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
    सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥
    गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।

    अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥
    कथैषा तव तु स्नेहान्मनसा धार्यते मया ।
    रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥

    तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
    प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥

    चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।
    प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥

    क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।
    शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥

    मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।
    रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥

    दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
    त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥

    न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।
    तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥

    न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
    मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥

    मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
    दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥

    यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।
    तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥

    यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
    व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥

    रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
    भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥

    चतुर्दश हि वर्षाणि रामे  प्रव्राजिते वन्म् ।
    रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥

    रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।
    एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥

    एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।
    भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥

    येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
    तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥
    सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।

    प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥
    रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।

    अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥
    हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।

    सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।
    कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥

    कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।
    पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥

    त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥
    नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।

    सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥
    त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।

    उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥
    अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।

    परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥
    विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।

    जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥
    जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।

    त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।
    अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥

    आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥
    सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।

    तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥
    मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।

    अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥
    अभिषिक्ते च भरते राघवे च वनं गते ।

    जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥
    लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।

    मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥
    कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।

    परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥
    चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।
    गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥

    तवापि कुब्जायाः सर्वाभरणभूषिताः ।
    पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥

    इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
    शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥

    गतोदके सेतुबन्दो न कल्याणि विधीयते ।
    उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥

    तथा प्रोत्साहिता देवी गता मन्थरया सह ।
    क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥
    अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
    अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥
    ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।
    संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥

    इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।
    वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥

    न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।
    एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥

    अथो पुनस्तां महिषीं महीक्षितो ।
    वचोभिरत्यर्थ महापराक्रमैः ।
    उवाच कुब्जा भरतस्य मातरं ।
    हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥

    प्रपत्स्यते राज्यमिदं हि राघवो ।
    यदि ध्रुवं त्वं स सुता च तप्स्यसे ।
    अतो हि कल्याणि यतस्व तत्तथा ।
    यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥

    तथातिविद्धा महिषि तु कुब्जया ।
    समाहता वागिषुभिर्मुहुर्मुहुः ।
    विधाय हस्तौ हृदयेऽतिविस्मिता ।
    श्शंस कुब्जां कुपिता पुनः पुनः ॥२-९-६२॥

    यमस्य वा मां विषयं गतामितो ।
    निशाम्य कुब्जे प्रतिवेदयिष्यसि ।
    वनं गते वा सुचिराय राघवे ।
    समृद्धकामो भरतो भविष्यति ॥२-९-६३॥

    अहं हि वै नास्तरणानि न स्रजो ।
    न चन्दनं नाञ्जनपानभोजनम् ।
    न किंचिदिच्छामि न चेह जीवितं ।
    न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥

    अथैतदुक्त्वा वचनं सुदारुणं ।
    न्धाय सर्वाभरणानि भामिनी ।
    असंवृतामास्तरणेन मेदिनीं ।
    तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥

    उदीर्णसंरम्भतमोवृतानना ।
    तदावमुक्तोत्तममूल्यभूषणा ।
    नरेन्द्रपत्नी विमना बभूव सा ।
    तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥

    ॥ इत्यार्षे स्रिमद्रामयणे आदिकाव्ये अयोध्य काण्दे नवम सर्गः  ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे नवमः सर्गः ॥२-९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥

    विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
    तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥२-१०-१॥

    निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी ।
    मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२-१०-२॥

    सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।
    नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥२-१०-३॥
    मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।

    सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥२-१०-४॥
    बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।

    अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥२-१०-५॥
    संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे ।

    ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥२-१०-६॥
    अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।

    तया तान्यपविद्धानि माल्यान्याभरणानि च ॥२-१०-७॥
    अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।

    क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥२-१०-८॥
    एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी ।

    आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥२-१०-९॥
    उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् ।

    अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥२-१०-१०॥
    प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी ।

    स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥२-१०-११॥
    पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।

    शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥२-१०-१२॥
    वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।
    लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥२-१०-१३॥
    दान्तराजत सौवर्णवेदिकाभिस्समायुतम् ।
    नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥२-१०-१४॥
    दान्तराजतसौवर्णैः संवृतं परमासनैः ।
    विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥२-१०-१५॥
    उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।
    तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥२-१०-१६॥
    न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।

    स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥२-१०-१७॥
    अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।

    न ही तस्य पुरा देवी तां वेLआमत्यवर्तत ॥२-१०-१८॥
    न च राजा गृहं शून्यं प्रविवेश कदाचन ।

    ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥२-१०-१९॥
    यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।

    प्रतीहारी त्वथोवाच संत्रस्ता तु क्R^ताञ्जलिः ॥२-१०-२०॥
    देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता ।

    प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२-१०-२१॥
    विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः ।

    तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२-१०-२२॥
    प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।

    स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२-१०-२३॥
    अपापः पापसङ्कल्पां ददर्श धरणीतले ।
    लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२-१०-२४॥
    किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।
    मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२-१०-२५॥

    क्रेणुमिव दिग्धेन विद्धां मृगयुना वने ।
    महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२-१०-२६॥

    परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।
    कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२-१०-२७॥

    न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
    देवि केनाभिशप्तासि केन वासि विमानिता ॥२-१०-२८॥
    यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु ।

    भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।
    भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२-१०-२९॥

    सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।
    सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥२-१०-३०॥

    कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।
    कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥२-१०-३१॥

    मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥२-१०-३२॥
    अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।
    दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥२-१०-३३॥

    अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
    न ते किम्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥२-१०-३४॥

    आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।
    बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥२-१०-३५॥
    करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।

    यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥२-१०-३६॥
    प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।
    वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२-१०-३७॥

    तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् ।
    ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥२-१०-३८॥

    किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने ।
    तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥२-१०-३९॥
    तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् ।

    तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥२-१०-४०॥
    परिपीडयितुं भूयो भर्तारमुपचक्रमे ।

    ॥ इत्यार्षे स्रिमद्रामायणे अद्दिकाव्ये अयोध्य काण्दे दशम सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥

    तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
    उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥

    नास्मि विप्रकृता देव केन चिन्नावमानिता ।
    अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥

    प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।
    अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥

    तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।
    कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥

    अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
    मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥

    तेनाजय्येन मुख्येन राघवेण महात्मना ।
    शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥

    यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
    तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥

    आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।
    तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥

    भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।
    एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥

    बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।
    करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥

    सा तदर्थमना देवी तमभिप्रायमागतम् ।
    निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥

    तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
    व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥

    यथा क्रमेण शपसि वरं मम ददासि च ।
    तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥

    चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।
    जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥
    निशाचराणि भूतानि गृहेषु गृहदेवताः ।
    यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥

    सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।
    वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥

    इति देवी महेष्वासं परिगृह्यभिशस्य च ।
    ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥

    स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।
    तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥

    तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
    जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥

    तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।
    तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥

    तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
    अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥

    वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
    प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥

    ततः परमुवाचेदं वरदं काममोहितम् ।
    वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
    तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।

    अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥
    अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।

    यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
    तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।

    नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
    चीराजिनजटाधारी रामो भवतु तापसः ।

    भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
    एष मे परमः कामो दत्तमेव वरं वृणे ।
    अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥

    स राजराजो भव स्त्यसंगरः ।
    कुलं च शीलं च हि रक्ष जन्म च ।
    परत्र वासे हि वद्न्त्यनुत्तमं ।
    तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥

    ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ११थ् सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥

    ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।
    चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥

    किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।
    अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥

    इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।
    प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥

    व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।
    असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥

    मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
    अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥

    मोहमापेदिवान्भूयः शोकोपहतचेतनः ।
    चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥

    कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।
    नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥

    किम् कृतम् तव रामेण पापं पापे मयापि वा ।
    त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥

    अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।
    जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥

    अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।
    जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥

    अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।
    कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥

    जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।
    परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥

    अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।
    तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥

    न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।
    तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥

    अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
    किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥

    अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।
    अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥

    स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।
    तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥

    तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।
    आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥

    इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।
    अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥

    न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।
    अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥

    ननु ते राघवस्तुल्यो भरतेन महात्मना ।
    बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥

    तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।
    कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥

    अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।
    कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥

    रोचयस्यभिरामस्य रामस्य शुभलोचने ।
    तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥

    रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।
    विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥

    शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।
    कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥

    बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।
    परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥

    सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
    गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥

    सत्येन लोकान् जयति दीनान् दानेन राघवः ।
    गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥

    सत्यम् दानम्  तपस्त्यगो वित्रता शौचमार्जवम् ।
    विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥

    तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।
    पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥

    न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।
    स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥

    क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।
    अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥

    मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।
    दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥

    पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।
    तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥

    अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
    शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥

    इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।
    घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥

    पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।
    प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥

    यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।
    धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥

    यदा समेता बहवस्त्वया राजर्षयस्सह ।
    कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥

    यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।
    तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥

    किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।
    यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥

    शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।
    अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥

    सागरः समयम् कृत्वान वेलामतिवर्तते ।
    समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥

    स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।
    सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥

    भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।
    यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥

    अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
    पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥

    एकाहमपि पश्येयम् यद्यहम् राममातरम् ।
    अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥

    भरतेनात्मना चाहम् शपे ते मनुजाधिप ।
    यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥

    एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।
    विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥

    श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।
    रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥

    नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।
    प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥

    ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।
    दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥

    स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।
    ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥

    नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।
    हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥

    दीनया तु गिरा राजा इति होवाच कैकयिम् ।
    अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥

    भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।
    शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।
    ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥

    कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।
    राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥

    विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥

    यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।
    वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥

    किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।
    न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥

    रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।
    कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥

    मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।
    ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥

    कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।
    किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥

    बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।
    यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥

    परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।
    कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥

    यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।
    किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥

    किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।
    यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥

    भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
    सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥

    न मया सत्कृता देवि सत्कारार्हा कृते तव ।
    इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥

    अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।
    विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥

    सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।
    कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥

    माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।
    वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥

    हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।
    न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥

    चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।
    सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥

    न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।
    सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥

    रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।
    अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥

    गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।
    अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥

    धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।
    अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥

    दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।
    चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥

    अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।
    रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥

    बालो  रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।
    मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥

    यः स्त्रीकृते प्रियम्  पुत्रम् वनम् प्रस्थापयिष्यति ।
    व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥

    भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।
    नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥

    स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।
    यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥

    प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।
    शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥

    स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।
    राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥

    मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।
    राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥

    मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।
    मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥

    इष्टे मम जने  शेषे किम् पापम् प्रतिवत्स्यसे ।
    कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥

    दुःखान्यसहती देवी मामेवानुमरिष्यति ।
    कौसल्याम्  च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥

    प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।
    मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥

    इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।
    प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥

    मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।
    हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥

    मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।
    सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥

    त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।
    अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥

    सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।
    कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥

    पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।
    यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥

    अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।
    स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥

    भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।
    महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥

    काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।
    कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥

    रामस्यारण्यगवनम् भरतस्यैव मातरम् ।
    धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥

    न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।

    अनर्थभावेऽ र्थपरे नृशम्से ।
    ममानुतापाय निविष्टभावे ।
    किमप्रियम् पश्यसि मन्निमित्तम् ।
    हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥

    परित्यजेयुः पितरो हि पुत्रान् ।
    भार्याः वतीम्श्चापि कृतानुरागाः ।
    कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।
    द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥

    अहम् पुनर्देवकुमाररूप ।
    मलकृतम् तम् सुतमाव्रजन्तम् ।
    नन्दामि पश्यन्नपि दर्शनेन ।
    भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥

    विनापि सूर्येण भवेत्प्रवृत्ति ।
    रवर्ष्ता वज्रधरेण वापि ।
    रामम् तु गच्छन्तमितः समीक्ष्य ।
    जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥

    विनाशकामामहिताममित्रा ।
    मावासयम् मृत्युमिवात्मनस्त्वम् ।
    चिरम् बताङ्केन धृतासि सर्पी ।
    महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥

    मया च रामेण सलक्ष्मणेन ।
    प्रशास्तु हीनो भरतस्त्वया सह ।
    पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।
    ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥

    नृशम्सवृत्ते व्यसनप्रहारिणि ।
    प्रसह्य वाक्यम् यदिहाद्य भाषसे ।
    न नाम ते केन मुखात्पतन्त्यधो ।
    विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥

    न किम्चिदाहाहितमप्रियम् वचो ।
    न वेत्ति रामः परुशाणि Bहाषितुम् ।
    कथन्नु रामे ह्यभिरामवादिनि ।
    ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥

    प्रताम्य वा प्रज्वल वा प्रणश्य वा ।
    सहस्रशो वा स्फुटिता महीम् व्रज ।
    न ते करिष्यमि वचः सुदारुणम् ।
    ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥

    क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।
    प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।
    न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।
    दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥

    न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।
    विनात्मजेनात्मवतः कुतो रतिः ।
    ममाहितम् देवि न क् कर्तुमर्हसि ।
    स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥

    स भूमिपलो विलपन्ननाथवत् ।
    स्त्रीया गृहीतो हृदयेऽतिमात्रया ।
    पपात देव्याश्चरणौ प्रसारिता ।
    पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥

    ॥ इति अयोध्यकन्दे द्वदसः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥

    अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।
    ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥

    अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी  ।
    पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥

    त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।
    मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥

    एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।
    प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥

    म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।
    हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥

    स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।
    प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥

    कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।
    यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥

    अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
    रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥

    शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
    कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥

    कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
    अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥

    सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
    दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥

    यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।
    अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥

    नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।
    किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥
    अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।

    तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥
    अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।

    सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥
    राज्ञो विलपमानस्य न व्यभासत शर्वरी ।

    तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥
    विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।

    न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥
    अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।

    अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥
    न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।

    एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः  ॥२-१३-१९॥
    प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।

    साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥
    प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।

    शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥
    कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।

    प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥
    लभतामसितापाङ्गे यशः परमवाप्नुहि ।

    मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥
    प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।

    विशुद्ध भावस्य सु दुष्ट भावा ।
    दीनस्य ताम्राश्रुकलस्य राज्ञः ।
    श्रुत्वा विचित्रम् करुणम् विलापम् ।
    भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥

    ततः स राजा पुनर् एव मूर्चितः ।
    प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।
    समीक्ष्य पुत्रस्य विवासनम् प्रति ।
    क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥

    इतीव राज्ञो व्य्थितस्य सा निशा ।
    जगाम घोरं स्वसतो मनस्विनः ।
    विबोध्यमानः प्रतिबोधनं तदा ।
    निवारयामास स राजसत्तमः ॥२-१३-२६॥

    ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे त्रयोदशःसर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥

    पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।
    विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥

    पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।
    शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥

    आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।
    सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥

    सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।
    प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥

    तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।
    याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥

    सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।
    सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥

    स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।
    सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥

    सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।
    सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥

    धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।
    प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥

    समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।
    अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥

    एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।
    न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥

    उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।
    स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥

    विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।
    क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥

    यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।
    तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥

    प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।
    अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥
    रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।

    रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥
    त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।
    व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥

    न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।
    हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥

    तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।
    प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥

    ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।
    उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥

    किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।
    आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥

    स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।
    निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥

    स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।
    राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥

    धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।
    ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥

    ततः प्रभातां र्जनीमुदिते च दिवाकरे ।
    पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥
    वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।
    उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥

    सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
    विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥
    संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
    महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥
    चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
    तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥
    ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।
    पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥

    तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥
    वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।

    स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
    द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥

    तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥
    वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।

    इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥
    औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।
    सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥
    क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।
    अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥
    चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।
    वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥
    श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।
    हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥
    केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।
    सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥
    सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।
    आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥
    पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।
    एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥
    अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।

    त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥
    पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।

    इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥
    स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।

    तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥
    न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।

    स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥
    वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।

    ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥
    सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।

    यथा नन्दति तेजस्वी सागरो भास्करोदये ।
    प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥

    इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥
    सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।

    वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥
    ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।

    आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥
    बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।

    उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥
    विराजमानो वपुषा मेरोरिव दिवाकरः ।

    सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥
    वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।

    गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥
    बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।
    उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥

    पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।
    स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥

    क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।
    यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥
    यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
    एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥

    इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
    अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥

    ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।
    शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥
    वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।

    सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥
    प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।

    यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥
    तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।

    सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥
    प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।

    तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥
    राममानय भद्रं ते नात्र कार्या विचारणा ।

    स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥
    निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।

    सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥
    व्यक्तं  रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।

    इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥
    निर्जगाम महाबाहो राघवस्य दिदृक्षया ।

    सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥
    निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।

    ततः पुरस्तत्सासा विनिर्गतो ।
    महीपतीन् द्वारगतो विलोकयन् ।
    ददर्श पौरान् विविधान्महाधना ।
    नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥

    ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

    ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।
    उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥

    अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।
    राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥

    उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।
    अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥
    कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।

    काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥
    रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।

    गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥
    याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।
    प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥
    ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।

    सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥
    पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।

    क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥
    वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।

    चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥
    सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।

    चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
    सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।

    पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥
    प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।

    अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥
    वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।

    इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥
    तथाजातीयमादाय राजपुत्राभिषेचन्म् ।
    ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥
    अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।

    न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥
    यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।

    इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥
    अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।

    रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥
    गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।

    अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥
    राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।

    इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥
    सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।

    तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥
    शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।

    सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥
    आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।

    सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥
    वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।

    गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥
    बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।

    ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥
    दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।

    स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥
    प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।

    राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥
    किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।

    न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥
    इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।

    स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥
    निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।

    प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥
    हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।

    स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥
    अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।

    ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥
    रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।

    महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥
    काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।
    शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥
    मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।
    मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥
    गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।
    सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥
    सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।
    मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥
    चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।
    महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥
    मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।
    उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥
    उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
    रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥
    महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।
    नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥

    स वाजियुक्तेन रथेन सारथि ।
    र्नराकुलं राजकुलम् विराजयन् ।
    वरूथिना रामगृहाभिपातिना ।
    पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥

    ततस्समासाद्य महाधनं महत् ।
    प्रहृष्टरोमा स बभूव सारथिः ।
    मृगैर्मयूरैश्च समाकुलोल्बणं ।
    गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥

    स तत्र कैलासनिभाः स्वलंकृताः ।
    प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।
    प्रियान् वरान् राममते स्थितान् बहून् ।
    व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥

    स तत्र शुश्राव च हर्षयुक्ता ।
    रामाभिषेकार्थकृता जनानां ।
    नरेम्द्रसूनोरभिमंगLआर्थाः ।
    सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥

    महेंद्रसद्मप्रतिमं तु वेश्म ।
    रामस्य रम्यं मृगमुच्चं ।
    विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥

    उपस्थितै रञ्जलिकारिभिश्च ।
    सोपायनैर्जानपदैर्जनैश्च ।
    कोट्या परार्धैश्च विमुक्तयानैः ।
    समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥

    ततो महामेघमहीधराभं ।
    प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।
    रामोपवाह्याम् रुचिरम् ददर्श ।
    शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥

    स्वलंकृतान् सास्वरथान् सकुम्जरा ।
    नमात्यमुखयाम्श्च ददर्श वल्लभान् ।
    व्यपोह्य सूतः सहितान्समंततः ।
    समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥

    ततोऽद्रिकूटाचलमेघसन्नि भं ।
    महाविमानोपमवेश्मसंयुतम् ।
    अवार्यमाणः प्रविवेश सारथिः ।
    प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डेपञ्चदशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥

    स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।
    प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥

    प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।
    अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥

    तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।
    ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥

    ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।
    सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥

    प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।
    तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥

    ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।
    सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥

    प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।
    तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥

    तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।
    दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
    वराह रुधिर आभेण शुचिना च सुगन्धिना ।
    अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
    स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।
    उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥

    तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।
    ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥

    प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।
    राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥

    कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।
    महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥

    एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।
    ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥

    देवि देवः च देवी च समागम्य मद् अन्तरे ।
    मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥

    लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।
    सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥

    सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।
    जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥

    दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
    सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥

    यादृशी परिषत् तत्र तादृशो दूताअगतः ।
    ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥

    हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।
    सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥

    पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।
    आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥

    राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।
    कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥

    दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।
    कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥

    पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।
    वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम्  दिशम् ॥२-१६-२४॥

    अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।
    निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥

    पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।
    लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥

    अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।
    स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
    ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।
    वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥

    मेघनादमसम्बाधम् मणिहेमविभूशितम् ।
    मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
    करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।
    हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
    प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।

    स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
    निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।

    चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
    जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।

    ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
    तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।

    ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
    अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।

    अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
    खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।

    ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
    सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।

    हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
    कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।

    रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
    वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।

    नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
    पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।

    सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
    अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।

    तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
    रोहिणीव शशाङ्केन रामसम्योगमाप या ।

    इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
    शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।

    स राघवः तत्र कथा प्रलापम् ।
    शुश्राव लोकस्य समागतस्य ।
    आत्म अधिकारा विविधाः च वाचः ।
    प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥

    एष श्रियम् गच्चति राघवो अद्य।
    राज प्रसादात् विपुलाम् गमिष्यन् ।
    एते वयम् सर्व समृद्ध कामा।
    येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥

    लाभो जनस्य अस्य यद् एष सर्वम् ।
    प्रपत्स्यते राष्ट्रम् इदम् चिराय ।
    स घोषवद्भिः च हयैः सनागैः ।
    पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥

    स घोषवद्भिश्च हयैः सनागैः ।
    पुरस्सरैः स्वस्तिकसूतमागधैः ।
    महीयमानः प्रवरैः च वादकैः ।
    अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥

    करेणु मातन्ग रथ अश्व सम्कुलम् ।
    महा जन ओघैः परिपूर्ण चत्वरम् ।
    पभूतरत्नम् बहुपण्यसम्चयम् ।
    ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥

    ॥ इति श्रिमद् Rअमयने षोडश सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥

    स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः ।
    पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥

    अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् ।
    स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥

    राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् ।
    चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥

    उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च ।
    अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥

    शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् ।
    सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥

    ददर्श तं राजपथं दिवि देवपथम् यथा ।
    दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥

    नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् ।
    आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥

    यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ ।
    पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥

    अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय ।
    यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥

    ततः सुखतरम् सर्वे रामे वत्स्याम राजनि ।
    अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥

    यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ।
    ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥

    यथा अभिषेको रामस्य राज्येन अमित तेजसः ।
    एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥

    आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् ।
    न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥

    नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे ।
    यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥

    निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते ।
    सर्वेषाम् स हि धर्म आत्मा वर्णानाम् कुरुते दयाम् ॥२-१७-१५॥

    चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः ।
    चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥

    प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः ।
    स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥

    प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः ।
    आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥

    वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः ।
    तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥

    राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ।
    स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥

    पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।
    स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥

    सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् ।
    तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा ।
    जनः स सर्वो मुदितः न्Rप आत्मजे ।
    प्रतीक्षते तस्य पुनः स्म निर्गमम् ।
    यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशःसर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥

    स ददर्श आसने रामः निषण्णम् पितरम् शुभे ।
    कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥

    स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् ।
    ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥

    राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः ।
    शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥

    तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् ।
    रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥

    इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् ।
    निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥
    ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् ।
    उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥

    अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् ।
    बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥

    चिन्तयाम् आस च तदा रामः पित्R हिते रतः ।
    किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥

    अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति ।
    तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥

    स दीनैव शोक आर्तः विषण्ण वदन द्युतिः ।
    कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥

    कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता ।
    कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥

    अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः ।
    विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥

    शारीरः मानसो वा अपि कच्चित् एनम् न बाधते ।
    सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥

    कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने ।
    शत्रुघ्ने वा महा सत्त्वे मात्RRणाम् वा मम अशुभम् ॥२-१८-१४॥

    अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः ।
    मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥

    यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः ।
    कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥

    कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम ।
    उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥

    एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः ।
    किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥

    एवमुक्ता तु कैकेयी राघवेण महात्मना ।
    उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥

    न राजा कुपितो राम व्यसनम् नास्य किम्चन ।
    किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥

    प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते ।
    तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥

    एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च ।
    स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥

    अतिसृज्य ददानीति वरम् मम विशाम्पतिः ।
    स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥

    धर्मूलमिदम् राम विदितम् च सतामपि ।
    तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥

    यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् ।
    करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥

    यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।
    ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥

    एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।
    उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥

    अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः ।
    अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥
    भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे ।
    नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥

    तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् ।
    करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥

    तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् ।
    उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥

    पुरा देव असुरे युद्धे पित्रा ते मम राघव ।
    रक्षितेन वरौ दत्तौ सशल्येन महा रणे ॥२-१८-३२॥

    तत्र मे याचितः राजा भरतस्य अभिषेचनम् ।
    गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥

    यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि ।
    आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥

    स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।
    त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥

    भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् ।
    त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥

    सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः ।
    अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥

    भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् ।
    नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥

    एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः ।
    शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥

    एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन ।
    सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥

    इतीव तस्यां परुषम् वदन्त्याम् ।
    नचैव रामः प्रविवेश शोकम् ।
    प्रविव्यधे चापि महानुभावो ।
    राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डेअष्टादशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥

    तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् ।
    श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् ॥२-१९-१॥

    एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः ।
    जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् ॥२-१९-२॥

    इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः ।
    न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः ॥२-१९-३॥

    मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः ।
    यास्यामि भव सुप्रीता वनम् चीर जटा धरः ॥२-१९-४॥

    हितेन गुरुणा पित्रा क्Rतज्ञेन न्Rपेण च ।
    नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् ॥२-१९-५॥

    अलीकम् मानसम् तु एकम् ह्Rदयम् दहति इव मे ।
    स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् ॥२-१९-६॥

    अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च ।
    ह्Rष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः ॥२-१९-७॥

    किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः ।
    तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् ॥२-१९-८॥

    तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः ।
    वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति ॥२-१९-९॥

    गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः ।
    भरतम् मातुल कुलात् अद्य एव न्Rप शासनात् ॥२-१९-१०॥

    दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः ।
    अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश ॥२-१९-११॥

    सा ह्Rष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी ।
    प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् ॥२-१९-१२॥

    एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः ।
    भरतम् मातुल कुलात् उपावर्तयितुम् नराः ॥२-१९-१३॥

    तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् ।
    राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि ॥२-१९-१४॥

    व्रीडा अन्वितः स्वयम् यच् च न्Rपः त्वाम् न अभिभाषते ।
    न एतत् किम्चिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् ॥२-१९-१५॥

    यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् ।
    पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा ॥२-१९-१६॥

    धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः ।
    मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते ॥२-१९-१७॥

    रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः ।
    कशया इव आहतः वाजी वनम् गन्तुम् क्Rत त्वरः ॥२-१९-१८॥

    तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् ।
    श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् ॥२-१९-१९॥

    न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे ।
    विद्धि माम् Rषिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् ॥२-१९-२०॥

    यद् अत्रभवतः किम्चित् शक्यम् कर्तुम् प्रियम् मया ।
    प्राणान् अपि परित्यज्य सर्वथा क्Rतम् एव तत् ॥२-१९-२१॥

    न हि अतः धर्म चरणम् किम्चित् अस्ति महत्तरम् ।
    यथा पितरि शुश्रूषा तस्य वा वचन क्रिया ॥२-१९-२२॥

    अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् ।
    वने वत्स्यामि विजने वर्षाणि इह चतुर् दश ॥२-१९-२३॥

    न नूनम् मयि कैकेयि किम्चित् आशम्ससे गुणम् ।
    यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती ॥२-१९-२४॥

    यावन् मातरम् आप्Rच्चे सीताम् च अनुनयाम्य् अहम् ।
    ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् ॥२-१९-२५॥

    भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा ।
    तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः ॥२-१९-२६॥

    स रामस्य वचः श्रुत्वा भ्Rशम् दुह्ख हतः पिता ।
    शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् ॥२-१९-२७॥

    वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा ।
    कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः ॥२-१९-२८॥

    स रामः पितरम् क्Rत्वा कैकेयीम् च प्रदक्षिणम् ।
    निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्Rज् जनम् ॥२-१९-२९॥

    तम् बाष्प परिपूर्ण अक्षः प्Rष्ठतः अनुजगाम ह ।
    लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः ॥२-१९-३०॥

    आभिषेचनिकम् भाण्डम् क्Rत्वा रामः प्रदक्षिणम् ।
    शनैः जगाम सापेक्षो द्Rष्टिम् तत्र अविचालयन् ॥२-१९-३१॥

    न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति ।
    लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा ॥२-१९-३२॥

    न वनम् गन्तु कामस्य त्यजतः च वसुम्धराम् ।
    सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया ॥२-१९-३३॥

    प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते ।
    विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् ॥२-१९-३४॥
    धारयन् मनसा दुह्खम् इन्द्रियाणि निग्Rह्य च ।
    प्रविवेश आत्मवान् वेश्म मातुर प्रिय शम्सिवान् ॥२-१९-३५॥

    सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।
    नालक्षयत् रामस्य किम्चिदाकारमानने ॥२-१९-३६॥

    उचितम् च महाबाहुर्न जहौ हर्षमात्मनः ।
    शारदः समुदीर्णाम्शुश्चन्द्रस्तेज इवात्मजम् ॥२-१९-३७॥

    वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् ।
    मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥२-१९-३८॥

    तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
    सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥२-१९-३९॥

    प्रविश्य वेश्म अतिभ्Rशम् मुदा अन्वितम् ।
    समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् ।
    न चैव रामः अत्र जगाम विक्रियाम् ।
    सुह्Rज् जनस्य आत्म विपत्ति शन्कया ॥२-१९-४०॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनविम्शःसर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥

    तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।
    आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥

    क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।
    गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥

    कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।
    तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥

    न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।
    कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥

    अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।
    यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥

    इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
    पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥

    स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।
    पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥

    रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।
    जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥

    सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।
    उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥

    द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।
    जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥

    प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।
    ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥

    प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।
    स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥

    वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।
    न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥

    कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।
    प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥

    सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।
    अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥

    प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।
    ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥

    देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।
    दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥
    लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।
    समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥

    ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।
    तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥

    सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।
    अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥

    स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।
    परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥

    तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।
    कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥

    व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।
    प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥

    सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।
    अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥

    दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
    मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥

    स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।
    प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥

    देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।
    इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥

    गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।
    विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥

    चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
    मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥

    भरताय महा राजो यौवराज्यम् प्रयच्चति ।
    माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥

    स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।
    आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥

    सा निकृत्तैव सालस्य यष्टिः परशुना वने ।
    पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥

    ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।
    रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥

    उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।
    पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥

    सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।
    उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥

    यदि पुत्र न जायेथा मम शोकाय राघव ।
    न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥

    एकएव हि वन्ध्यायाः शोको भवति मानवः ।
    अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥

    न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।
    अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥

    सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।
    अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥

    अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।
    त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥

    त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।
    किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥

    अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।
    परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥

    यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।
    कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥

    नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।
    कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥

    दश सप्त च वर्षाणि तव जातस्य राघव ।
    असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥

    तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।
    विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥

    अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।
    कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥

    उपवासैः च योगैः च बहुभिः च परिश्रमैः ।
    दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥

    स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।
    प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥

    मम एव नूनम् मरणम् न विद्यते ।
    न च अवकाशो अस्ति यम क्षये मम ।
    यद् अन्तको अद्य एव न माम् जिहीर्षति ।
    प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥

    स्थिरम् हि नूनम् हृदयम् मम आयसम् ।
    न भिद्यते यद् भुवि न अवदीर्यते ।
    अनेन दुःखेन च देहम् अर्पितम् ।
    ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥

    इदम् तु दुःखम् यद् अनर्थकानि मे।
    व्रतानि दानानि च सम्यमाः च हि ।
    तपः च तप्तम् यद् अपत्य कारणात् ।
    सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥

    यदि हि अकाले मरणम् स्वया इच्चया ।
    लभेत कश्चित् गुरु दुःख कर्शितः ।
    गता अहम् अद्य एव परेत सम्सदम् ।
    विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥

    अथापि किम् जीवित मद्य मे वृथा ।
    त्वया विना च्न्द्रनिभाननप्रभ ।
    अनुव्रजिष्यामि वनम् त्वयैव गौः ।
    सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥

    भृशम् असुखम् अमर्षिता तदा ।
    बहु विललाप समीक्ष्य राघवम् ।
    व्यसनम् उपनिशाम्य सा महत् ।
    सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे विम्शःसर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥

    तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।
    उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥

    न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।
    त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥

    विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।
    नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥

    न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।
    येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥

    न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।
    स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥

    देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।
    अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥

    तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।
    पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥

    यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।
    तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥

    मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
    कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥

    निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।
    करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥

    भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।
    सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥

    प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।
    अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥

    गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
    उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥

    बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।
    दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥

    त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।
    कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥

    अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।
    सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥

    दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।
    प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥

    हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।
    देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥

    एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।
    उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥

    भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।
    यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥

    न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।
    विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥

    धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।
    शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥

    शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।
    परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥

    यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।
    त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥

    त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।
    त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥

    यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।
    अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥

    ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।
    ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥

    विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।
    उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥

    न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।
    प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥

    ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।
    गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥

    अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।
    खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥

    जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
    कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥

    एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
    पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥

    न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।
    एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥

    नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।
    पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥

    तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।
    पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥

    ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।
    तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥

    तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
    विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥

    मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।
    अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥

    धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।
    धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥

    सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।
    न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥

    सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।
    पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥

    तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।
    धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥

    तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।
    उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥

    अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।
    शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥

    तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।
    ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥

    शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।
    वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥

    त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
    पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥

    अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।
    वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥

    एतद्वच स्तस्य निशम्य माता ।
    सुधर्म्यमव्यग्रमविक्लबम् च ।
    मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।
    समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥

    यथैव ते पुत्र पिता तथाहम् ।
    गुरुः स्वधर्मेण सुहृत्तया च ।
    न त्वानुजानामि न मांविहाय ।
    सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥

    किम् जीवितेनेह विना त्वया मे ।
    लोकेन वा किम् स्वधयाऽमृतेन ।
    श्रेयो मुहूर्तम् तव सन्निधानम् ।
    ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥

    नरैरिवोल्काभिरपोह्यमानो ।
    महागजोऽध्वानमनुप्रविष्टः ।
    भूयः प्रजज्वाल विलापमेवम् ।
    निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥

    स मातरम् चैव विसम्ज्ञकल्पा ।
    मार्तम् च सौमित्रि मभिप्रतप्तम् ।
    धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।
    यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥

    अहम् हि ते लक्ष्मण नित्यमेव ।
    जानामि भक्तिम् च पराक्रमम् च ।
    मम त्वभिप्राय मसन्निरीक्ष्य ।
    मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥

    धर्मार्थकामाः खलु तात लोके ।
    समीक्षिता धर्मफलोदयेषु ।
    ते तत्र सर्वे स्युरसम्शयम् मे ।
    भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥

    यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।
    धर्मो यतः स्यात् तदुपक्रमेत ।
    द्वेष्यो भवत्यर्थपरो हि लोके ।
    कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥

    गुरुश्च राजा च पिता च वृद्धः ।
    क्रोधात्प्रहर्ष द्यदि वापि कामात् ।
    यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।
    कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥

    सवै न शक्नोमि पितुः प्रतिज्ञा ।
    मिमामकर्तुम् सकलम् यथावत् ।
    स ह्यवयोस्तत गुरुर्नियोगे ।
    देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥

    तस्मिन् पुनर्जीवति धर्मराजे ।
    विशेषतः स्वे पथि वर्तमाने ।
    देवी मया सार्थमितोऽपगच्छेत् ।
    कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥

    सा मानुमन्यस्व वनम् व्रजन्तम् ।
    कुरुष्व नः स्वस्त्ययनानि देवि ।
    यथा समाप्ते पुनराव्रजेयम् ।
    यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥

    यशो ह्यहम् केवलराज्यकारणात् ।
    न पृष्ठतः कर्तुमलम् महोदयम् ।
    अदीर्घकाले न तु देवि जीविते ।
    वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥

    प्रसादयन् नर वृषभः स मातरम् ।
    पराक्रमाज्जिगमिषुरेव दोम्डकान् ।
    अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।
    चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकविम्शः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥

    अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।
    श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥

    आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।
    उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥

    निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।
    अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥

    उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।
    स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥

    सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।
    अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥

    यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।
    माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥

    तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।
    मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥

    न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।
    मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥

    सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।
    पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥

    तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।
    सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥

    अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।
    अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥

    मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।
    सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥

    मयि चीर अजिन धरे जटा मण्डल धारिणि ।
    गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥

    बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।
    तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥

    कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।
    राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥

    कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।
    यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥

    जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।
    भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥

    सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।
    उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥

    कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।
    ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥

    यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।
    व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥

    कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।
    यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥

    सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।
    यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥

    ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।
    उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥

    असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।
    निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥

    एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।
    व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥

    तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।
    प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥

    एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।
    मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥

    अथवा किम् ममैतेन राजद्रव्यमयेन तु ।
    उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥

    मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।
    राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥

    न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।
    माता यवीयस्य् अतिशन्कनीया ।
    दैव अभिपन्ना हि वदन्ति अनिष्टम् ।
    जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥

    ॥ इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविम्शः सरगः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥

    इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः ।
    श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥

    तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ ।
    निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥

    तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा ।
    बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥

    अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः ।
    तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥
    अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् ।

    अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥
    धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया ।
    कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥
    यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः ।

    किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति ।
    पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥

    सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥
    तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः ।

    यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव ।
    तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥

    लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् ।
    नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥

    येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते ।
    स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥

    कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः ।
    करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥

    यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् ।
    तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥

    मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः ।
    तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥

    यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।
    तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥

    विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते ।
    वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥

    दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् ।
    न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥

    द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च ।
    दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥

    अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः ।
    यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥

    अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् ।
    प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥

    लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् ।
    न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥

    यैः विवासः तव अरण्ये मिथो राजन् समर्थितः ।
    अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥

    अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव ।
    अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥

    मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा ।
    प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥

    ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् ।
    आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥

    पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते ।
    प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥

    स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया ।
    न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥

    प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् ।
    राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥

    मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्Rतः भव ।
    अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥

    न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे ।
    न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥

    अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् ।
    न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥

    असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा ।
    प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥

    खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे ।
    हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥

    खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः ।
    पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥

    बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने ।
    कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥

    बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् ।
    विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥

    अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति ।
    राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥

    अद्य चन्दन सारस्य केयूरा मोक्षणस्य च ।
    वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥

    अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।
    अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥

    ब्रवीहि को अद्य एव मया वियुज्यताम् ।
    तव असुह्Rद् प्राण यशः सुह्Rज् जनैः ।
    यथा तव इयम् वसुधा वशे भवेत् ।
    तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥

    विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् ।
    स लक्ष्मणम् राघव वम्श वर्धनः ।
    उवाच पित्र्ये वचने व्यवस्थितम् ।
    निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥

    तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने ।
    कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥२-२४-१॥

    अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः ।
    मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२-२४-२॥

    यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते ।
    कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥२-२४-३॥

    क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् ।
    गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥२-२४-४॥

    नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् ।
    लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥२-२४-५॥

    अयम् तु मामात्मभवस्तवादर्शनमारुतः ।
    विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥२-२४-६॥

    चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः ।
    कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥२-२४-७॥

    त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् ।
    प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥२-२४-८॥

    कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति ।
    अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥२-२४-९॥

    तथा निगदितम् मात्रा तत् वाक्यम् पुरुष Rषभः ।
    श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥
    कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते ।
    भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥२-२४-१०॥

    भर्तुः किल परित्यागो नृशम्सः केवलम् स्त्रियाः ।
    स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥२-२४-११॥

    यावज् जीवति काकुत्स्थः पिता मे जगती पतिः ।
    शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥२-२४-१२॥

    एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना ।
    तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥२-२४-१३॥

    एवम् उक्तः तु वचनम् रामः धर्मभ्Rताम् वरः ।
    भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥२-२४-१४॥

    मया चैव भवत्या च कर्तव्यम् वचनम् पितुः ।
    राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥२-२४-१५॥

    इमानि तु महा अरण्ये विह्Rत्य नव पन्च च ।
    वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥२-२४-१६॥

    एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा ।
    उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥२-२४-१७॥

    आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् ।
    नय माम् अपि काकुत्स्थ वनम् वन्यम् म्Rगीम् यथा ॥२-२४-१८॥
    यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ।

    ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२-२४-१९॥
    जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च ।

    भवत्या मम चैव अद्य राजा प्रभवति प्रभुः ।
    भरतः च अपि धर्मात्मा सर्व भूत प्रियम् वदः ॥२-२४-२०॥

    भवतीम् अनुवर्तेत स हि धर्म रतः सदा ।
    यथा मयि तु निष्क्रान्ते पुत्र शोकेन पार्थिवः ॥२-२४-२१॥

    यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२-२४-२२॥
    श्रमम् न अवाप्नुयात् किम्चित् अप्रमत्ता तथा कुरु ।

    दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२-२४-२३॥
    राज्ञो वृद्धस्य सततम् हितम् चर समाहिता ।

    व्रत उपवास निरता या नारी परम उत्तमा ॥२-२४-२४॥
    भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् ।

    भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२-२४-२५॥
    अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।

    शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२-२४-२६॥
    एष धर्मः पुरा द्Rष्टः लोके वेदे श्रुतः स्म्Rतः ।

    अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२-२४-२७॥
    पूज्याः ते मत् क्Rते देवि ब्राह्मणाः चैव सुव्रताः ।

    एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२-२४-२८॥
    प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ।

    प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥२-२४-२९॥
    यदि धर्मभ्Rताम् श्रेष्ठो धारयिष्यति जीवितम् ।

    एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥२-२४-३०॥
    कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् ।

    गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥२-२४-३१॥
    विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः ।

    गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥२-२४-३२॥
    पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।

    प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥२-२४-३३॥
    पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् ।

    कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥२-२४-३४॥
    यस्त्वा सम्चोदयति मे वच आच्चिद्य राघव ।

    गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥२-२४-३५॥
    नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा ।

    अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥२-२४-३६॥
    यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् ।

    तथा हि रामम् वन वास निश्चितम् ।
    ददर्श देवी परमेण चेतसा ।
    उवाच रामम् शुभ लक्षणम् वचो।
    बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥२-२४-३७॥

    ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्विशःसर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥

    सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि ।
    चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥

    न शक्यसे वारयौइतुम् गच्छेदानीम्  रघुत्तम ।
    श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥

    यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च ।
    सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥

    येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।
    ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥

    यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता ।
    तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥

    पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा ।
    सत्येन च महाबाहो चिरम्  जीवाभिरक्षितः ॥२-२५-६॥

    समित्कुशपवित्राणि वेद्यश्चायतनानि च ।
    स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥

    पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम ।
    स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥

    स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा ।
    ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥

    ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः ।
    दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥

    स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः ।
    स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥

    सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः ।
    याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥

    स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः ।
    शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥

    द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च ।
    नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥

    अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् ।
    ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥

    कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।
    महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥

    तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।
    राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥

    क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् ।
    प्लवगा वृश्चिका दम्शा मशकाः चैव कानने  ॥२-२५-१८॥

    सरी सृपाः च कीटाः च मा भूवन् गहने तव ।
    महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥

    महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।
    नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥

    मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह ।
    आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥

    सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक ।
    स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥

    सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः ।
    गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥

    पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् ।
    अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥

    उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन ।
    सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥

    ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् ।
    इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥

    स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना ।
    ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥

    हावयामास विधिना राममङ्गलकारणात् ।
    घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥

    उपसम्पादयामास कौसल्या पमाङ्गना ।
    उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥

    हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् ।
    मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥

    वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।
    ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥

    दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् ।
    यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥

    वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् ।
    यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥

    अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् ।
    अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥

    अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।
    तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥

    यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।
    ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥

    मम्ग आनि महाबाहो दिशन्तु शुभवङ्गLआः ।
    इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥

    गन्दाम्श्चापि समालभ्य राममायतलो चना ।
    ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥

    चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च ।
    उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥

    वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया ।
    आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥

    अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् ।
    अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥

    पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि ।
    प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥

    द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् ।
    भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥

    द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः ।
    मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥

    पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः ।
    मया अर्चिता देव गणाः शिव आदयो ।
    महर्षयो भूत महा असुर उरगाः ।
    अभिप्रयातस्य वनम् चिराय ते।
    हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥

    इति इव च अश्रु प्रतिपूर्ण लोचना।
    समाप्य च स्वस्त्ययनम् यथा विधि ।
    प्रदक्षिणम् चैव चकार राघवम् ।
    पुनः पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥

    तथा तु देव्या स कृत प्रदक्षिणो ।
    निपीड्य मातुः चरणौ पुनः पुनः ।
    जगाम सीता निलयम् महा यशाः ।
    स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥

    ॥ इति रामयने अयोध्य कान्द पन्चविम्सः सर्ग ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥

    अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।
    कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥

    विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।
    हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥

    वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।
    तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥

    देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।
    अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥

    प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।
    प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥

    अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।
    अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥

    ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
    तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥

    विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।
    आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥

    अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।
    प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥

    न ते शत शलाकेन जल फेन निभेन च ।
    आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥

    व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।
    चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥

    वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।
    स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥

    न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।
    मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥

    न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।
    अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥

    चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।
    मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥

    न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।
    प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥

    न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।
    भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥

    अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।
    अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥

    इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।
    सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥

    कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।
    शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥

    राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।
    कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥

    तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।
    प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥

    चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।
    पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥

    सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।
    भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥

    ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।
    तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥

    न अपि त्वम् तेन भर्तव्या विशेषेण
    कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥

    तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।
    स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः  ॥२-२६-२७॥

    अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।
    वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥

    याते च मयि कल्याणि वनम् मुनि निषेवितम् ।
    व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥

    काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।
    वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥

    माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।
    धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥

    वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।
    स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥

    भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।
    त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥

    विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।
    स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥

    आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।
    राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥

    औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।
    समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥

    सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।
    भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥

    अहम् गमिष्यामि महा वनम् प्रिये ।
    त्वया हि वस्तव्यम् इह एव भामिनि ।
    यथा व्यलीकम् कुरुषे न कस्यचित् ।
    तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥

    ॥ इति श्रि मद्रामयणे अयोध्यकान्डे षड्विम्शः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥

    एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।
    प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥

    किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।
    त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥

    आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।
    स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥

    भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।
    अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥

    न पिता न आत्मजो न आत्मा न माता न सखी जनः ।
    इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥

    यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।
    अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥

    ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।
    नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥

    प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।
    सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥

    अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।
    न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥

    अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।
    नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥

    सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।
    अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥

    शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।
    सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥

    त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।
    अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥

    सह त्वया गमिश्यामि वसमद्य न सम्शयः ।
    नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥

    फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।
    न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥

    इच्चामि सरितः शैलान् पल्वलानि वनानि च ।
    द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥

    हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।
    इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥

    अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।
    सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥

    एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।
    व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥

    स्वर्गे अपि च विना वासो भविता यदि राघव ।
    त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥

    अहम् गमिष्यामि वनम् सुदुर्गमम् ।
    मृग आयुतम् वानर वारणैः युतम् ।
    वने निवत्स्यामि यथा पितुर् गृहे ।
    तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥

    अनन्य भावाम् अनुरक्त चेतसम् ।
    त्वया वियुक्ताम् मरणाय निश्चिताम् ।
    नयस्व माम् साधु कुरुष्व याचनाम् ।
    न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥

    तथा ब्रुवाणाम् अपि धर्म वत्सलो ।
    न च स्म सीताम् नृ वरः निनीषति ।
    उवाच च एनाम् बहु सम्निवर्तने ।
    वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥

    ॥ इति श्रिमद् रामयने अयोध्य कान्दे षत्विम्सः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥

    सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।
    निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥

    सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।
    निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥

    सीते महा कुलीना असि धर्मे च निरता सदा ।
    इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥

    सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।
    वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥

    सीते विमुच्यताम् एषा वन वास कृता मतिः ।
    बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥

    हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।
    सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥

    गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।
    सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥

    क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।
    दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥

    सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
    मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥

    लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।
    निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥

    सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।
    रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥

    अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।
    फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥

    उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।
    जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥

    देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।
    प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥

    कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।
    चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥

    उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
    आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥

    यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि ।
    यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥

    अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।
    भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥

    सरी सृपाः च बहवो बहु रूपाः च भामिनि ।
    चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥

    नदी निलयनाः सर्पा नदी कुटिल गामिनः ।
    तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥

    पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।
    बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥

    द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।
    वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥

    कायक्लेशाश्च बहवो भयानि विविधानि च ।
    अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥

    क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।
    न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥

    तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।
    विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥

    वनम् तु नेतुम् न कृता मतिस् तदा ।
    बभूव रामेण यदा महात्मना ।
    न तस्य सीता वचनम् चकार तत् ।
    ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥

    ॥ इति अयोध्य कान्दे रामयने ष्टाविम्शः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥

    एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता ।
    प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥

    ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति ।
    गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥

    मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा ।
    पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥

    अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।
    रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥

    त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया ।
    त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥

    न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव ।
    सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥

    पति हीना तु या नारी न सा शक्ष्यति जीवितुम् ।
    कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥

    अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् ।
    पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥

    लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे ।
    वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥

    आदेशो वन वासस्य प्राप्तव्यः स मया किल ।
    सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥

    कृत आदेशा भविष्यामि गमिष्यामि सह त्वया ।
    कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥

    वन वासे हि जानामि दुह्खानि बहुधा किल ।
    प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥

    कन्यया च पितुर् गेहे वन वासः श्रुतः
    मयाभिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥

    प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो ।
    गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥

    कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव ।
    वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥

    शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा ।
    भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥

    प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया ।
    श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥

    इह लोके च पितृभिर् या स्त्री यस्य महा मते ।
    अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥

    एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् ।
    न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥

    भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् ।
    नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥

    यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि ।
    विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥

    एवम् बहु विधम् तम् सा याचते गमनम् प्रति ।
    न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥

    एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता ।
    स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥

    चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् ।
    ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥


    ॥ इति अयोध्य कान्दे रामयने एकोनत्रिंशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥ 

    सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।
    वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥

    सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।
    प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥

    किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।
    राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥

    अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।
    तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥

    किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।
    यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥

    द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।
    सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥

    न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।
    त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥

    स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।
    शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥

    यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।
    त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥

    स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।
    तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥

    न च मे भविता तत्र कश्चित् पथि परिश्रमः ।
    पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि  ॥२-३०-११॥

    कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।
    तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥

    महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।
    रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥

    शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।
    कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥

    पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।
    दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥

    न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।
    आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥

    न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।
    मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥

    यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।
    इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥

    अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।
    विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥

    पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।
    उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥

    इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।
    किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥

    इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।
    चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥

    सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।
    चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥

    तस्याः स्फटिक सम्काशम् वारि  सम्ताप सम्भवम् ।
    नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥

    तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।
    पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥

    ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।
    उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥

    न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।
    न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥

    तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।
    वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥

    यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।
    न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥

    धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।
    तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला  ॥२-३०-३०॥

    न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।
    वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥

    एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।
    अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥

    अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।
    स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥

    यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।
    नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥

    न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
    तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥

    स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।
    गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥

    देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।
    प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥

    स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।
    तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥

    मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।
    वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥

    सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।
    अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥

    सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।
    व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥

    आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।
    नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥

    ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।
    देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥

    भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
    रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥
    शयनीयानि यानानि मम चान्यानि यानि च ।
    देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥

    अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।
    क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥

    ततः प्रहृष्टा परिपूर्ण मानसा ।
    यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।
    धनानि रत्नानि च दातुम् अन्गना ।
    प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥


    ॥ इति अयोध्य कान्दे रामयने त्रिंशः सर्गः ॥
    इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥

    - o -




    1 comment:

    1. The Dream - Casino | Jordan 8 Realty
      Welcome to the Hotel. We are looking for a welcoming night out. where to find air jordan 18 retro varsity red Located 로티플 in the heart 사설토토 개설 샤오미 of air jordan 18 retro racer blue online site Israel, our air jordan 18 retro men my site resort has a Mediterranean-themed atmosphere with a

      ReplyDelete

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal