Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् तृतीयः सर्गः - मुग्धमधुसूदनः


    ॥ तृतीयः सर्गः ॥
    ॥ मुग्धमधुसूदनः ॥

    कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
    राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १८ ॥

    इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।
    कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ १९ ॥

    ॥ गीतम् ७ ॥

    मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
    सापराधतया मयापि न वारितातिभयेन ॥
    हरि हरि हतादरतया गता सा कुपितेव ॥ १ ॥

    किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
    किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २ ॥

    चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
    शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ ३ ॥

    तामहं हृदि संगतामनिशं भृशं रमयामि ।
    किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४ ॥

    तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
    तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५ ॥

    दृश्यते पुरतो गतागतमेव मे विदधासि ।
    किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ ६ ॥

    क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
    देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७ ॥

    वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
    किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८ ॥

    हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
    मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २० ॥

    पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
    तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २१ ॥

    भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
    मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥

    तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
    सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥

    भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
    तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥

    [एषः श्लोकः केषुचन संस्करणेषु विद्यते]

    तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
    दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
    संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-
    सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (२५) ॥

    ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal