Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् चतुर्थः सर्गः - स्निग्धमधुसूदनः


    ॥ चतुर्थः सर्गः ॥
    ॥ स्निग्धमधुसूदनः ॥

    यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
    प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥

    ॥ गीतम् ८ ॥

    निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
    व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
    सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥

    अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
    स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥

    कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
    व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥

    वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
    विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥

    विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
    प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥

    प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
    त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥

    ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
    विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
    हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥

    आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
    सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥

    ॥ गीतम् ९ ॥

    स्तनविनिहितमपि हारमुदारम् ।
    सा मनुते कृशतनुरतिभारम् ॥
    राधिका विरहे तव केशव ॥ १ ॥

    सरसमसृणमपि मलयजपङ्कम् ।
    पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥

    श्वसितपवनमनुपमपरिणाहम् ।
    मदनदहनमिव वहति सदाहम् ॥ ३ ॥

    दिशि दिशि किरति सजलकणजालम् ।
    नयननलिनमिव विगलितनालम् ॥ ४ ॥

    नयनविषयमपि किसलयतल्पम् ।
    कलयति विहितहुताशविकल्पम् ॥ ५ ॥

    त्यजति न पाणितलेन कपोलम् ।
    बालशशिनमिव सायमलोलम् ॥ ६ ॥

    हरिरिति हरिरिति जपति सकामम् ।
    विरहविहितमरणेन निकामम् ॥ ७ ॥

    श्रीजयदेवभणितमिति गीतम् ।
    सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥

    सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
    एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥

    स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
    विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥

    कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
    किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥

    क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
    श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥

    ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal