पौधयानां सभ्यतायाः आवश्यकता, लाभाः, औषधीयगुणाः च विषयकं ब्रिहत्संहितायाः आयुर्वेदे सन्दर्भः
प्रस्तावना: ब्रिहत्संहिता, वराहमिहिरकृतः महत्त्वपूर्णः ग्रन्थः अस्ति, यः विविधेषु विषयेषु ज्ञानं प्रदानं करोति। तत्र आयुर्वेदे, पौधयानां महत्त्वं विशदतया प्रतिपादितम् अस्ति। सभ्यतायाः उत्तरणाय पौधयानां भूमिका अति महत्वपूर्णा अस्ति। अत्र पौधयानां आवश्यकता, लाभाः, औषधीयगुणाः च विवेचयन्ति।
पौधयानां आवश्यकता: ब्रिहत्संहितायाम् आयुर्वेदे स्पष्टं प्रतिपादितं यत् पौधयानां विना जीवनं न सम्भवति। ते वायुमलिनतां निवारयन्ति, भू-उर्वरतां वर्धयन्ति, च आयुर्वेदिकेषु औषधेषु आधारभूताः सन्ति। सभ्यतायाः निरंतर विकसनाय पौधयानां रोपणं, संरक्षणं च आवश्यकं।
लाभाः: १. पर्यावरणीय लाभाः: पौधयः पर्यावरणस्य समन्वयाय अतीव आवश्यकाः सन्ति। ते वायुमलिनतां निवारयन्ति, जलधारणक्षमतां वर्धयन्ति, च मृदायाः संरचनां सुधारयन्ति। २. आर्थिकलाभाः: पौधयः कृषिकार्यानि, उद्योगान्, च व्यापारान् समर्थनं कुर्वन्ति। तैः कृषकाः वित्तीयलाभान् प्राप्नुवन्ति। ३. सामाजिकलाभाः: पौधयः समुचितानां अन्न, फल, शाक इत्यादीनां स्रोताः सन्ति। ते सामाजिकस्य समृद्धये योगदानं कुर्वन्ति।
औषधीयगुणाः: ब्रिहत्संहितायाम् विविधाः पौधयः औषधीयगुणैः परिपूर्णाः सन्ति। उदाहरणार्थं: १. तुलसी: तुलसीशाकं व्याधिनिवारणाय अतीव गुणकारी अस्ति। २. अश्वगन्धा: अश्वगन्धायाः उपयोगेन बलवर्धनं, मानसिकशान्तिः च प्राप्यते। ३. नीम: नीमपत्राणि, त्वचाव्याधीनां निवारणाय, रक्तशोधनाय च उपयोगी सन्ति।
उपसंहारः: आयुर्वेदे ब्रिहत्संहितायां पौधयानां महत्त्वं स्पष्टतया प्रतिपादितम् अस्ति। सभ्यतायाः निरंतर विकसनाय, आरोग्यस्य रक्षणाय, च पर्यावरणीयसमन्वयाय पौधयानां संरक्षणं, संवर्धनं च अतीव आवश्यकं। अतः, पौधयानां महत्वं अवबोध्य, तेषां संरक्षणाय प्रयत्नं कर्तव्यम् इति निश्वयं संभवः अस्ति।
No comments