Header Ads

Shubhapallaba online English Portal
  • Latest Post

    पौधयानां सभ्यतायाः आवश्यकता, लाभाः, औषधीयगुणाः च विषयकं ब्रिहत्संहितायाः आयुर्वेदे सन्दर्भः

    पौधयानां सभ्यतायाः आवश्यकता, लाभाः, औषधीयगुणाः च विषयकं ब्रिहत्संहितायाः आयुर्वेदे सन्दर्भः

    प्रस्तावना: ब्रिहत्संहिता, वराहमिहिरकृतः महत्त्वपूर्णः ग्रन्थः अस्ति, यः विविधेषु विषयेषु ज्ञानं प्रदानं करोति। तत्र आयुर्वेदे, पौधयानां महत्त्वं विशदतया प्रतिपादितम् अस्ति। सभ्यतायाः उत्तरणाय पौधयानां भूमिका अति महत्वपूर्णा अस्ति। अत्र पौधयानां आवश्यकता, लाभाः, औषधीयगुणाः च विवेचयन्ति।

    पौधयानां आवश्यकता: ब्रिहत्संहितायाम् आयुर्वेदे स्पष्टं प्रतिपादितं यत् पौधयानां विना जीवनं न सम्भवति। ते वायुमलिनतां निवारयन्ति, भू-उर्वरतां वर्धयन्ति, च आयुर्वेदिकेषु औषधेषु आधारभूताः सन्ति। सभ्यतायाः निरंतर विकसनाय पौधयानां रोपणं, संरक्षणं च आवश्यकं।

    लाभाः: १. पर्यावरणीय लाभाः: पौधयः पर्यावरणस्य समन्वयाय अतीव आवश्यकाः सन्ति। ते वायुमलिनतां निवारयन्ति, जलधारणक्षमतां वर्धयन्ति, च मृदायाः संरचनां सुधारयन्ति। २. आर्थिकलाभाः: पौधयः कृषिकार्यानि, उद्योगान्, च व्यापारान् समर्थनं कुर्वन्ति। तैः कृषकाः वित्तीयलाभान् प्राप्नुवन्ति। ३. सामाजिकलाभाः: पौधयः समुचितानां अन्न, फल, शाक इत्यादीनां स्रोताः सन्ति। ते सामाजिकस्य समृद्धये योगदानं कुर्वन्ति।

    औषधीयगुणाः: ब्रिहत्संहितायाम् विविधाः पौधयः औषधीयगुणैः परिपूर्णाः सन्ति। उदाहरणार्थं: १. तुलसी: तुलसीशाकं व्याधिनिवारणाय अतीव गुणकारी अस्ति। २. अश्वगन्धा: अश्वगन्धायाः उपयोगेन बलवर्धनं, मानसिकशान्तिः च प्राप्यते। ३. नीम: नीमपत्राणि, त्वचाव्याधीनां निवारणाय, रक्तशोधनाय च उपयोगी सन्ति।

    उपसंहारः: आयुर्वेदे ब्रिहत्संहितायां पौधयानां महत्त्वं स्पष्टतया प्रतिपादितम् अस्ति। सभ्यतायाः निरंतर विकसनाय, आरोग्यस्य रक्षणाय, च पर्यावरणीयसमन्वयाय पौधयानां संरक्षणं, संवर्धनं च अतीव आवश्यकं। अतः, पौधयानां महत्वं अवबोध्य, तेषां संरक्षणाय प्रयत्नं कर्तव्यम् इति निश्वयं संभवः अस्ति।

    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal