Header Ads

Shubhapallaba online English Portal
  • Latest Post

    भारते आत्महत्यायाः वृद्धिः तस्य कारणानि च

    भारते आत्महत्यायाः वृद्धिः तस्य कारणानि च

    अस्याः समस्यायाः समाधानार्थं समाजस्य सर्वेषां वर्गानां प्रयत्नाः करणीयाः । भारतदेशे अपि एषा समस्या गम्भीरा भवति । आत्महत्यायाः वर्धनस्य कारणानि विविधानि सन्ति । तेषु प्रमुखानि कारणानि इदानीं विवेचयामः ।

    मानसिकस्वास्थ्यस्य अभावः

    आधुनिकजीवने मानसिकस्वास्थ्यस्य महत्त्वं अत्यधिकं अस्ति । तथापि, भारतदेशे मानसिकस्वास्थ्यस्य प्रति जागरूकता न्यूनं अस्ति । मानसिकरोगाणां निदानं च उपचारं न सुलभं भवति । एतेन कारणेन / फलतः  जनाः मानसिकदुःखं सह्य कर्त्तुम् असमर्थाः भवन्ति , अत्महत्यायाः प्रवृत्तिं च वर्धयन्ति ।

    आर्थिक दुःखं

    आर्थिकसमस्याः अपि आत्महत्यायाः प्रमुखं कारणं भवति । निर्धनता, ऋणभारः, बेरोजगारी च जनानां मानसिकदुःखं वर्धयन्ति । आर्थिकदुःखेन पीडिताः जनाः आत्महत्यायाः  मार्गं स्वीकुर्वन्ति ।

    सामाजिक भारः

    भारतीयसमाजे सामाजिक भारः अपि आत्महत्यायाः कारणं भवति । विवाहसम्बन्धी  समस्याः/ वैवाहिक , पारिवारिक भारः सामाजिक प्रत्याख्यानम्  इत्यादयः जनानां मानसिक दुःखं वर्धयन्ति ।

    शैक्षिक भारः

    विद्यार्थिनां जीवनं शैक्षिकदबावेन अत्यधिकं प्रभावितं भवति । परीक्षासु असफलता, उच्चाङ्कानां अपेक्षा, शिक्षायाः भारः च विद्यार्थिनां मानसिकदुःखं वर्धयन्ति । एतेन कारणेन विद्यार्थिनः आत्महत्यायाः मार्गं स्वीकुर्वन्ति ।

    निष्कर्षः

    आत्महत्यायाः वर्धनं भारतदेशे गम्भीरं समस्या अस्ति । मानसिकस्वास्थ्यस्य प्रति जागरूकता, आर्थिकसमस्यायाः समाधानं, सामाजिकदबावस्य निवारणं, शैक्षिकदबावस्य न्यूनता च आवश्यकानि सन्ति । एतेन उपायेन आत्महत्यायाः संख्या न्यूनं कर्तुं शक्यते । समाजस्य सर्वे वर्गाः एषां समस्यायाः समाधानाय प्रयत्नं कर्तव्यम् । 

    एषा समस्या केवलं व्यक्तिगतं न, अपितु सामाजिकं अपि अस्ति । इदानीं अस्य प्रमुख कारणानां विषये विवेचयाम: / चर्चां कर्तुं गच्छामः ।

    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal