Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् दशमः सर्गः - चतुरचतुर्भुजः


    ॥ दशमः सर्गः ॥
    ॥ चतुरचतुर्भुजः ॥

    अत्रान्तरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
    सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ ५३ ॥

    ॥ गीतम् १९ ॥

    वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
    स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
    प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ १ ॥

    सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
    घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ २ ॥

    त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
    भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ ३ ॥

    नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
    कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ ४ ॥

    स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।
    रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ ५ ॥

    स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।
    भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ ६ ॥

    स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।
    ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ ७ ॥

    इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
    जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ ८ ॥

    परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
    विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ५४ ॥

    मुग्धे विधेहि मयि निर्दयदन्तदंश-दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
    चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ५५ ॥

    व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
    सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ ५६ ॥

    बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
    नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५७ ॥

    दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
    रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ५८ ॥

    ॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal