Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् एकादशः सर्गः - सानन्ददामोदरः


    ॥ एकादशः सर्गः ॥
    ॥ सानन्ददामोदरः ॥

    सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
    रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ ५९ ॥

    ॥ गीतम् २० ॥

    विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
    संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥
    मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १ ॥

    घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
    मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २ ॥

    शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
    कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ ३ ॥

    अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।
    प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४ ॥

    स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
    पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५ ॥

    अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
    चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६ ॥

    स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
    चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७ ॥

    श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
    हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८ ॥

    सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।
    स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ६० ॥

    अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
    धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥ ६१ ॥

    काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
    एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ६२ ॥

    हारावलीतरलकाञ्चनकाञ्चिदाम-केयूरकङ्कणमणिद्युतिदीपितस्य ।
    द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ ६३ ॥

    ॥ गीतम् २१ ॥

    मञ्जुतरकुञ्जतलकेलिसदने ।
    विलस रतिरभसहसितवदने ॥
    प्रविश राधे माधवसमीपमिह ॥ १ ॥

    नवभवदशोकदलशयनसारे ।
    विलस कुचकलशतरलहारे ॥ २ ॥

    कुसुमचयरचितशुचिवासगेहे ।
    विलस कुसुमसुकुमारदेहे ॥ ३ ॥

    चलमलयवनपवनसुरभिशीते ।
    विलस रसवलितललितगीते ॥ ४ ॥

    मधुमुदितमधुपकुलकलितरावे ।
    विलस मदनरससरसभावे ॥ ५ ॥

    मधुतरलपिकनिकरनिनदमुखरे ।
    विलस दशनरुचिरुचिरशिखरे ॥ ६ ॥

    वितत बहुवल्लिनवपल्लवघने ।
    विलस चिरमलसपीनजघने ॥ ७ ॥

    विहितपद्मावतीसुखसमाजे ।
    भणति जयदेवकविराजे ॥ ८ ॥

    त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
    अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ६४ ॥

    सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
    सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ६५ ॥

    ॥ गीतम् २२ ॥

    राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
    जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥
    हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १ ॥

    हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
    स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २ ॥

    श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
    नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ ३ ॥

    तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
    स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४ ॥

    वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
    स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५ ॥

    शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
    तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६ ॥

    विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
    मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७ ॥

    श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
    प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८ ॥

    अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
    इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ६६ ॥

    भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
    प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ६७ ॥

    ॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal