Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् पञ्चमः सर्गः - साकांक्षपुण्डरीकाक्षः


    ॥ पञ्चमः सर्गः ॥
    ॥ साकांक्षपुण्डरीकाक्षः ॥

    अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
    इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३१ ॥

    ॥ गीतम् १० ॥

    वहति मलयसमीरे मदनमुपनिधाय ।
    स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
    तव विरहे वनमाली सखि सीदति ॥ १ ॥

    दहति शिशिरमयूखे मरणमनुकरोति ।
    पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥

    ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
    मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ ३ ॥

    वसति विपिनविताने त्यजति ललितधाम ।
    लुठति धरणिशयने बहु विलपति तव नाम ॥ ४ ॥

    रणति पिकसमवाये प्रतिदिशमनुयाति ।
    हसति मनुजनिचये विरहमपलपति नेति ॥ ५ ॥

    स्फुरति कलरवरावे स्मरति मणितमेव।
    तवरतिसुखविभवे गणयति सुगुणमतीव ॥ ६ ॥

    त्वदभिधशुभदमासं वदति नरि शृणोति ।
    तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ ७ ॥

    भणति कविजयदेवे विरहविलसितेन ।
    मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८ ॥

    पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
    ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३२ ॥

    ॥ गीतम् ११ ॥

    रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
    न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
    धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ १ ॥

    नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
    बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥

    पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
    रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥

    मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।
    चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥

    उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
    तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥

    विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
    किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥

    हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
    कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥

    श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
    प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥

    विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
    रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३३ ॥

    त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
    कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३४ ॥

    आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
    अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३५ ॥

    सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
    कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३६ ॥

    राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
    स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वाम् देवकीनन्दनः॥ ३६ + १ ॥

    ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal