Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् अष्टमः सर्गः - विलक्ष्यलक्ष्मीपतिः


    ॥ अष्टमः सर्गः ॥
    ॥ विलक्ष्यलक्ष्मीपतिः ॥

    अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
    अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ४९ ॥

    ॥ गीतम् १७ ॥

    रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
    वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
    हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ५० ॥

    कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
    दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २ ॥

    वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
    मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३ ॥

    चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
    दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४ ॥

    दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
    कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५ ॥

    बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
    कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६ ॥

    भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
    प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७ ॥

    श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
    शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८ ॥

    तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
    ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५० ॥

    ॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal