Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् सप्तमः सर्गः - नागरनारायणः


    ॥ सप्तमः सर्गः ॥
    ॥ नागरनारायणः ॥

    अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
    वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४० ॥

    प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
    विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४१ ॥

    ॥ गीतं १३ ॥

    कथितसमयेऽपि हरिरहह न ययौ वनम् ।
    मम विफलमिदममलरूपमपि यौवनम् ॥
    यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १ ॥

    यदनुगमनाय निशि गहनमपि शीलितम् ।
    तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥

    मम मरणमेव वरमतिवितथकेतना ।
    किमिह विषहामि विरहानलचेतना ॥ ३ ॥

    मामहह विधुरयति मधुरमधुयामिनी ।
    कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥

    अहह कलयामि वलयादिमणीभूषणम् ।
    हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥

    कुसुमसुकुमारतनुमतनुशरलीलया ।
    स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥

    अहमिह निवसामि नगणितवनवेतसा ।
    स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥

    हरिचरणशरणजयदेवकविभारती ।
    वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥

    तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
    कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥

    अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
    विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥

    ॥ गीतम् १४ ॥

    स्मरसमरोचितविरचितवेशा ।
    गलितकुसुमदरविलुलितकेशा ॥
    कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥

    हरिपरिरम्भणवलितविकारा ।
    कुचकलशोपरि तरलितहारा ॥ २ ॥

    विचलदलकललिताननचन्द्रा ।
    तदधरपानरभसकृततन्द्रा ॥ ३ ॥

    चञ्चलकुण्डलदलितकपोला ।
    मुखरितरसनजघनगलितलोला ॥ ४ ॥

    दयितविलोकितलज्जितहसिता ।
    बहुविधकूजितरतिरसरसिता ॥ ५ ॥

    विपुलपुलकपृथुवेपथुभङ्गा ।
    श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥

    श्रमजलकणभरसुभगशरीरा ।
    परिपतितोरसि रतिरणधीरा ॥ ७ ॥

    श्रीजयदेवभणितहरिरमितम् ।
    कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥

    विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
    विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥

    ॥ गीतम् १५ ॥

    समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
    मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
    रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥

    घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
    कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥

    घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
    मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥

    जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
    मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥

    रतिगृहजघने विपुलापघने मनसिजकनकासने ।
    मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५ ॥

    चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
    बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥

    रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
    किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥

    इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
    कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥

    नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
    पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥

    ॥ गीतम् १६ ॥

    अनिलतरलकुवलयनयनेन ।
    तपति न सा किसलयशयनेन ॥
    सखि या रमिता वनमालिना ॥ १ ॥

    विकसितसरसिजललितमुखेन ।
    स्फुटति न सा मनसिजविशिखेन ॥ २ ॥

    अमृतमधुरमृदुतरवचनेन ।
    ज्वलति न सा मलयजपवनेन ॥ ३ ॥

    स्थलजलरुहरुचिकरचरणेन ।
    लुठति न सा हिमकरकिरणेन ॥ ४ ॥

    सजलजलदसमुदयरुचिरेण ।
    दलति न सा हृदि चिरविरहेण ॥ ५ ॥

    कनकनिकषरुचिशुचिवसनेन ।
    श्वसति न सा परिजनहसनेन ॥ ६ ॥

    सकलभुवनजनवरतरुणेन ।
    वहति न सा रुजमतिकरुणेन ॥ ७ ॥

    श्रीजयदेवभणितवचनेन ।
    प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥

    मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
    क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥

    रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
    हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥

    बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
    किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥

    प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम्
    रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
    व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
    स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ (कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)

    ॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal