Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् द्वादशः सर्गः - सुप्रीतपीताम्बरः


    ॥ द्वादशः सर्गः ॥
    ॥ सुप्रीतपीताम्बरः ॥

    गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
    सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ ६८ ॥

    ॥ गीतम् २३ ॥

    किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
    तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
    क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १ ॥

    करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
    क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २ ॥

    वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
    विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३ ॥

    प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
    मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४ ॥

    अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
    त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५ ॥

    शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।
    श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६ ॥

    मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
    मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
    जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ ८ ॥

    मारङ्के रतिकेलिसंकुलरणारम्भे तया साहस-प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
    निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ६९ ॥

    अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
    निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ७० ॥

    ॥ गीतम् २४ ॥

    कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
    मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
    निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १ ॥

    अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
    त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २ ॥

    नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
    मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३ ॥

    भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
    जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४ ॥

    मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
    विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५ ॥

    मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
    रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६ ॥

    सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
    मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७ ॥

    श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
    हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ ८ ॥

    रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
    कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ७१ ॥

    यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
    तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ७२ ॥

    श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
    पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ७३ ॥

    ॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
    ॥ इति गीतगोविन्दं समाप्तम् ॥





    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal