Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम्


    ॥ गीतगोविन्दम् ॥
    ॥ अष्टपदी ॥

    ॥ श्री गोपालक ध्यानम् ॥

    यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।
    यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १ ॥

    ॥ श्री जयदेव ध्यानम् ॥

    राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
    श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ २ ॥

    श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥
    लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३ ॥

    ॥ प्रथमः सर्गः ॥
    ॥ सामोददामोदरः ॥

    मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
    इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥

    वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
    श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥

    यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
    मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥

    वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
    शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥

    ॥ गीतम् १ ॥

    प्रलयपयोधिजले धृतवानसि वेदम् ।
    विहितवहित्रचरित्रमखेदम् ॥
    केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥

    क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
    धरणिधरणकिणचक्रगरिष्ठे ॥
    केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥

    वसति दशनशिखरे धरणी तव लग्ना ।
    शशिनि कलङ्ककलेव निमग्ना ॥
    केशव धृतसूकररूप जय जगदीश हरे ॥ ३ ॥

    तव करकमलवरे नखमद्भुतशृङ्गम् ।
    दलितहिरण्यकशिपुतनुभृङ्गम् ॥
    केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥

    छलयसि विक्रमणे बलिमद्भुतवामन ।
    पदनखनीरजनितजनपावन ॥
    केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥

    क्षत्रियरुधिरमये जगदपगतपापम् ।
    स्नपयसि पयसि शमितभवतापम् ॥
    केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ ६ ॥

    वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
    दशमुखमौलिबलिं रमणीयं ॥
    केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥

    वहसि वपुषि विशदे वसनं जलदाभम् ।
    हलहतिभीतिमिलितयमुनाभम् ॥
    केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥

    निन्दसि यज्ञविधेरहह श्रुतिजातम् ।
    सदयहृदयदर्शितपशुघातम् ॥
    केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥

    म्लेच्छनिवहनिधने कलयसि करवालम् ।
    धूमकेतुमिव किमपि करालम् ॥
    केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥

    श्रीजयदेवकवेरिदमुदितमुदारम् ।
    शृणु सुखदं शुभदं भवसारम् ॥
    केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥

    वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
    पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५ ॥

    ॥ गीतम् २ ॥

    श्रितकमलाकुचमण्डल! धृतकुण्डल! ।
    कलितललितवनमाल! जय, जय, देव! हरे! ॥ १ ॥

    दिनमणीमण्डलमण्डन! भवखण्डन! ।
    मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ २ ॥

    कालियविषधरगञ्जन! जनरञ्जन! ।
    यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ ३ ॥

    मधुमुरनरकविनाशन! गरुडासन! ।
    सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ ४ ॥

    अमलकमलदललोचन! भवमोचन्! ।
    त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ ५ ॥

    जनकसुताकृतभूषण! जितदूषण! ।
    समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ ६ ॥

    अभिनवजलधरसुन्दर! धृतमन्दर! ।
    श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ ७ ॥

    श्रीजयदेवकवेरिदं कुरुते मुदम् ।
    मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ ८ ॥

    पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
    व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६ ॥

    वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
    अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७ ॥

    ॥ गीतम् ३ ॥

    ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
    मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
    विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १ ॥

    उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
    अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २ ॥

    मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
    युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३ ॥

    मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
    मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४ ॥

    विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
    विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५ ॥

    माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
    मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६ ॥

    स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
    बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७ ॥

    श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
    सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८ ॥

    दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
    इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८ ॥

    उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
    नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९ ॥

    अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम् ।
    मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १० ॥

    ॥ गीतम् ४ ॥

    चन्दनचर्चितनीलकलेबरपीतवसनवनमाली ।
    केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥
    हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ १ ॥

    पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
    गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २ ॥

    कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
    ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३ ॥

    कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
    चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४ ॥

    केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
    मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ ५ ॥

    करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
    रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६ ॥

    श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
    पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ ७ ॥

    श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
    वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८ ॥

    विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
    स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ११ ॥

    अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
    किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ १२ ॥

    रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।
    साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३ ॥

    ॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥

    ॥ द्वितीयः सर्गः ॥
    ॥ अक्लेशकेशवः ॥

    विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
    क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४ ॥

    ॥ गीतम् ५ ॥

    संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
    चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
    रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ १ ॥

    चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
    प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २ ॥

    गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
    बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३ ॥

    विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
    करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४ ॥

    जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
    पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ ५ ॥

    मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
    पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६ ॥

    विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
    मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७ ॥

    श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
    हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ ८ ॥

    गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
    युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५ ॥

    ॥ गीतम् ६ ॥

    निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
    चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥
    सखि हे केशिमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १ ॥

    प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
    मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ २ ॥

    किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
    कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३ ॥

    अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
    श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४ ॥

    कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
    श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५ ॥

    चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।
    मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६ ॥

    रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
    निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
    सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८ ॥

    हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
    मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६ ॥

    दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति ।
    अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७ ॥

    ॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

    ॥ तृतीयः सर्गः ॥
    ॥ मुग्धमधुसूदनः ॥

    कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
    राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १८ ॥

    इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।
    कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ १९ ॥

    ॥ गीतम् ७ ॥

    मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
    सापराधतया मयापि न वारितातिभयेन ॥
    हरि हरि हतादरतया गता सा कुपितेव ॥ १ ॥

    किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
    किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २ ॥

    चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
    शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ ३ ॥

    तामहं हृदि संगतामनिशं भृशं रमयामि ।
    किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४ ॥

    तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
    तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५ ॥

    दृश्यते पुरतो गतागतमेव मे विदधासि ।
    किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ ६ ॥

    क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
    देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७ ॥

    वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
    किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८ ॥

    हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
    मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २० ॥

    पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
    तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २१ ॥

    भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
    मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥

    तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
    सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥

    भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
    तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥

    [एषः श्लोकः केषुचन संस्करणेषु विद्यते]

    तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
    दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
    संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-
    सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (२५) ॥

    ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

    ॥ चतुर्थः सर्गः ॥
    ॥ स्निग्धमधुसूदनः ॥

    यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
    प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥

    ॥ गीतम् ८ ॥

    निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
    व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
    सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥

    अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
    स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥

    कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
    व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥

    वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
    विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥

    विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
    प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥

    प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
    त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥

    ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
    विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
    हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥

    आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
    सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥

    ॥ गीतम् ९ ॥

    स्तनविनिहितमपि हारमुदारम् ।
    सा मनुते कृशतनुरतिभारम् ॥
    राधिका विरहे तव केशव ॥ १ ॥

    सरसमसृणमपि मलयजपङ्कम् ।
    पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥

    श्वसितपवनमनुपमपरिणाहम् ।
    मदनदहनमिव वहति सदाहम् ॥ ३ ॥

    दिशि दिशि किरति सजलकणजालम् ।
    नयननलिनमिव विगलितनालम् ॥ ४ ॥

    नयनविषयमपि किसलयतल्पम् ।
    कलयति विहितहुताशविकल्पम् ॥ ५ ॥

    त्यजति न पाणितलेन कपोलम् ।
    बालशशिनमिव सायमलोलम् ॥ ६ ॥

    हरिरिति हरिरिति जपति सकामम् ।
    विरहविहितमरणेन निकामम् ॥ ७ ॥

    श्रीजयदेवभणितमिति गीतम् ।
    सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥

    सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
    एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥

    स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
    विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥

    कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
    किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥

    क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
    श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥

    ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥

    ॥ पञ्चमः सर्गः ॥
    ॥ साकांक्षपुण्डरीकाक्षः ॥

    अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
    इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३१ ॥

    ॥ गीतम् १० ॥

    वहति मलयसमीरे मदनमुपनिधाय ।
    स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
    तव विरहे वनमाली सखि सीदति ॥ १ ॥

    दहति शिशिरमयूखे मरणमनुकरोति ।
    पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥

    ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
    मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ ३ ॥

    वसति विपिनविताने त्यजति ललितधाम ।
    लुठति धरणिशयने बहु विलपति तव नाम ॥ ४ ॥

    रणति पिकसमवाये प्रतिदिशमनुयाति ।
    हसति मनुजनिचये विरहमपलपति नेति ॥ ५ ॥

    स्फुरति कलरवरावे स्मरति मणितमेव।
    तवरतिसुखविभवे गणयति सुगुणमतीव ॥ ६ ॥

    त्वदभिधशुभदमासं वदति नरि शृणोति ।
    तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ ७ ॥

    भणति कविजयदेवे विरहविलसितेन ।
    मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८ ॥

    पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
    ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३२ ॥

    ॥ गीतम् ११ ॥

    रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
    न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
    धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ १ ॥

    नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
    बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥

    पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
    रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥

    मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।
    चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥

    उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
    तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥

    विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
    किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥

    हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
    कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥

    श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
    प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥

    विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
    रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३३ ॥

    त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
    कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३४ ॥

    आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
    अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३५ ॥

    सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
    कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३६ ॥

    राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
    स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वाम् देवकीनन्दनः॥ ३६ + १ ॥

    ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

    ॥ षष्ठः सर्गः ॥
    ॥ कुण्ठवैकुण्ठः ॥

    अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
    तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ३७ ॥

    ॥ गीतम् १२ ॥

    पश्यति दिशि दिशि रहसि भवन्तम् ।
    तदधरमधुरमधूनि पिबन्तम् ॥
    नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ १ ॥

    त्वदभिसरणरभसेन वलन्ती ।
    पतति पदानि कियन्ति चलन्ती ॥ २ ॥

    विहितविशदबिसकिसलयवलया ।
    जीवति परमिह तव रतिकलया ॥ ३ ॥

    मुहुरवलोकितमण्डनलीला ।
    मधुरिपुरहमिति भावनशीला ॥ ४ ॥

    त्वरितमुपैति न कथमभिसारम् ।
    हरिरिति वदति सखीमनुवारम् ॥ ५ ॥

    श्लिष्यति चुम्बति जलधरकल्पम् ।
    हरिरुपगत इति तिमिरमनल्पम् ॥ ६ ॥

    भवति विलम्बिनि विगलितलज्जा ।
    विलपति रोदिति वासकसज्जा ॥ ७ ॥

    श्रीजयदेवकवेरिदमुदितम् ।
    रसिकजनं तनुतामतिमुदितम् ॥ ८ ॥

    विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
    तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥

    अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
    इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥

    किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
    रधायावचनम् तदध्वगमुखान्नंदान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ ४० ॥

    ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥

    ॥ सप्तमः सर्गः ॥
    ॥ नागरनारायणः ॥

    अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
    वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४० ॥

    प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
    विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४१ ॥

    ॥ गीतं १३ ॥

    कथितसमयेऽपि हरिरहह न ययौ वनम् ।
    मम विफलमिदममलरूपमपि यौवनम् ॥
    यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १ ॥

    यदनुगमनाय निशि गहनमपि शीलितम् ।
    तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥

    मम मरणमेव वरमतिवितथकेतना ।
    किमिह विषहामि विरहानलचेतना ॥ ३ ॥

    मामहह विधुरयति मधुरमधुयामिनी ।
    कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥

    अहह कलयामि वलयादिमणीभूषणम् ।
    हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥

    कुसुमसुकुमारतनुमतनुशरलीलया ।
    स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥

    अहमिह निवसामि नगणितवनवेतसा ।
    स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥

    हरिचरणशरणजयदेवकविभारती ।
    वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥

    तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
    कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥

    अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
    विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥

    ॥ गीतम् १४ ॥

    स्मरसमरोचितविरचितवेशा ।
    गलितकुसुमदरविलुलितकेशा ॥
    कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥

    हरिपरिरम्भणवलितविकारा ।
    कुचकलशोपरि तरलितहारा ॥ २ ॥

    विचलदलकललिताननचन्द्रा ।
    तदधरपानरभसकृततन्द्रा ॥ ३ ॥

    चञ्चलकुण्डलदलितकपोला ।
    मुखरितरसनजघनगलितलोला ॥ ४ ॥

    दयितविलोकितलज्जितहसिता ।
    बहुविधकूजितरतिरसरसिता ॥ ५ ॥

    विपुलपुलकपृथुवेपथुभङ्गा ।
    श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥

    श्रमजलकणभरसुभगशरीरा ।
    परिपतितोरसि रतिरणधीरा ॥ ७ ॥

    श्रीजयदेवभणितहरिरमितम् ।
    कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥

    विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
    विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥

    ॥ गीतम् १५ ॥

    समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
    मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
    रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥

    घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
    कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥

    घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
    मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥

    जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
    मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥

    रतिगृहजघने विपुलापघने मनसिजकनकासने ।
    मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५ ॥

    चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
    बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥

    रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
    किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥

    इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
    कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥

    नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
    पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥

    ॥ गीतम् १६ ॥

    अनिलतरलकुवलयनयनेन ।
    तपति न सा किसलयशयनेन ॥
    सखि या रमिता वनमालिना ॥ १ ॥

    विकसितसरसिजललितमुखेन ।
    स्फुटति न सा मनसिजविशिखेन ॥ २ ॥

    अमृतमधुरमृदुतरवचनेन ।
    ज्वलति न सा मलयजपवनेन ॥ ३ ॥

    स्थलजलरुहरुचिकरचरणेन ।
    लुठति न सा हिमकरकिरणेन ॥ ४ ॥

    सजलजलदसमुदयरुचिरेण ।
    दलति न सा हृदि चिरविरहेण ॥ ५ ॥

    कनकनिकषरुचिशुचिवसनेन ।
    श्वसति न सा परिजनहसनेन ॥ ६ ॥

    सकलभुवनजनवरतरुणेन ।
    वहति न सा रुजमतिकरुणेन ॥ ७ ॥

    श्रीजयदेवभणितवचनेन ।
    प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥

    मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
    क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥

    रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
    हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥

    बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
    किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥

    प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम्
    रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
    व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
    स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ (कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)

    ॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

    ॥ अष्टमः सर्गः ॥
    ॥ विलक्ष्यलक्ष्मीपतिः ॥

    अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
    अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ४९ ॥

    ॥ गीतम् १७ ॥

    रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
    वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
    हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ५० ॥

    कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
    दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २ ॥

    वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
    मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३ ॥

    चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
    दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४ ॥

    दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
    कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५ ॥

    बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
    कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६ ॥

    भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
    प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७ ॥

    श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
    शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८ ॥

    तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
    ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५० ॥

    ॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

    ॥ नवमः सर्गः ॥
    ॥ मन्दमुकुन्दः ॥

    तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।
    अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥ ५१ ॥

    ॥ गीतम् १८ ॥

    हरिरभिसरति वहति मधुपवने ।
    किमपरमधिकसुखं सखि भुवने ॥
    माधवे मा कुरु मानिनि मानमये ॥ १ ॥

    तालफलादपि गुरुमतिसरसम् ।
    किं विफलीकुरुषे कुचकलशम् ॥ २ ॥

    कति न कथितमिदमनुपदमचिरम् ।
    मा परिहर हरिमतिशयरुचिरम् ॥ ३ ॥

    किमिति विषीदसि रोदिषि विकला ।
    विहसति युवतिसभा तव सकला ॥ ४ ॥

    सजलनलिनीदलशीतलशयने ।
    हरिमवलोक्य सफलय् नयने ॥ ५ ॥

    जनयसि मनसि किमिति गुरुखेदम् ।
    शृणु मम वचनमनीहितभेदम् ॥ ६ ॥

    हरिरुपयातु वदतु बहुमधुरम् ।
    किमिति करोषि हृदयमतिविधुरम् ॥ ७ ॥

    श्रीजयदेवभणितमतिललितम् ।
    सुखयतु रसिकजनं हरिचरितम् ॥ ८ ॥

    स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
    युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ५२ ॥

    ॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥

    ॥ दशमः सर्गः ॥
    ॥ चतुरचतुर्भुजः ॥

    अत्रान्तरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
    सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ ५३ ॥

    ॥ गीतम् १९ ॥

    वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
    स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
    प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ १ ॥

    सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
    घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ २ ॥

    त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
    भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ ३ ॥

    नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
    कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ ४ ॥

    स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।
    रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ ५ ॥

    स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।
    भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ ६ ॥

    स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।
    ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ ७ ॥

    इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
    जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ ८ ॥

    परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
    विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ५४ ॥

    मुग्धे विधेहि मयि निर्दयदन्तदंश-दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
    चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ५५ ॥

    व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
    सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ ५६ ॥

    बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
    नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५७ ॥

    दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
    रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ५८ ॥

    ॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

    ॥ एकादशः सर्गः ॥
    ॥ सानन्ददामोदरः ॥

    सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
    रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ ५९ ॥

    ॥ गीतम् २० ॥

    विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
    संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥
    मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १ ॥

    घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
    मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २ ॥

    शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
    कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ ३ ॥

    अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।
    प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४ ॥

    स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
    पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५ ॥

    अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
    चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६ ॥

    स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
    चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७ ॥

    श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
    हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८ ॥

    सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।
    स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ६० ॥

    अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
    धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥ ६१ ॥

    काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
    एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ६२ ॥

    हारावलीतरलकाञ्चनकाञ्चिदाम-केयूरकङ्कणमणिद्युतिदीपितस्य ।
    द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ ६३ ॥

    ॥ गीतम् २१ ॥

    मञ्जुतरकुञ्जतलकेलिसदने ।
    विलस रतिरभसहसितवदने ॥
    प्रविश राधे माधवसमीपमिह ॥ १ ॥

    नवभवदशोकदलशयनसारे ।
    विलस कुचकलशतरलहारे ॥ २ ॥

    कुसुमचयरचितशुचिवासगेहे ।
    विलस कुसुमसुकुमारदेहे ॥ ३ ॥

    चलमलयवनपवनसुरभिशीते ।
    विलस रसवलितललितगीते ॥ ४ ॥

    मधुमुदितमधुपकुलकलितरावे ।
    विलस मदनरससरसभावे ॥ ५ ॥

    मधुतरलपिकनिकरनिनदमुखरे ।
    विलस दशनरुचिरुचिरशिखरे ॥ ६ ॥

    वितत बहुवल्लिनवपल्लवघने ।
    विलस चिरमलसपीनजघने ॥ ७ ॥

    विहितपद्मावतीसुखसमाजे ।
    भणति जयदेवकविराजे ॥ ८ ॥

    त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
    अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ६४ ॥

    सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
    सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ६५ ॥

    ॥ गीतम् २२ ॥

    राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
    जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥
    हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १ ॥

    हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
    स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २ ॥

    श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
    नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ ३ ॥

    तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
    स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४ ॥

    वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
    स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५ ॥

    शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
    तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६ ॥

    विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
    मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७ ॥

    श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
    प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८ ॥

    अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
    इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ६६ ॥

    भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
    प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ६७ ॥

    ॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥

    ॥ द्वादशः सर्गः ॥
    ॥ सुप्रीतपीताम्बरः ॥

    गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
    सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ ६८ ॥

    ॥ गीतम् २३ ॥

    किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
    तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
    क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १ ॥

    करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
    क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २ ॥

    वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
    विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३ ॥

    प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
    मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४ ॥

    अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
    त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५ ॥

    शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।
    श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६ ॥

    मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
    मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७ ॥

    श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
    जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ ८ ॥

    मारङ्के रतिकेलिसंकुलरणारम्भे तया साहस-प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
    निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ६९ ॥

    अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
    निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ७० ॥

    ॥ गीतम् २४ ॥

    कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
    मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
    निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १ ॥

    अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
    त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २ ॥

    नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
    मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३ ॥

    भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
    जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४ ॥

    मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
    विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५ ॥

    मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
    रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६ ॥

    सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
    मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७ ॥

    श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
    हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ ८ ॥

    रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
    कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ७१ ॥

    यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
    तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ७२ ॥

    श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
    पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ७३ ॥

    ॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
    ॥ इति गीतगोविन्दं समाप्तम् ॥


    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal