Header Ads

Shubhapallaba online English Portal
  • Latest Post

    गीतगोविन्दम् षष्ठः सर्गः - कुण्ठवैकुण्ठः


    ॥ षष्ठः सर्गः ॥
    ॥ कुण्ठवैकुण्ठः ॥

    अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
    तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ३७ ॥

    ॥ गीतम् १२ ॥

    पश्यति दिशि दिशि रहसि भवन्तम् ।
    तदधरमधुरमधूनि पिबन्तम् ॥
    नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ १ ॥

    त्वदभिसरणरभसेन वलन्ती ।
    पतति पदानि कियन्ति चलन्ती ॥ २ ॥

    विहितविशदबिसकिसलयवलया ।
    जीवति परमिह तव रतिकलया ॥ ३ ॥

    मुहुरवलोकितमण्डनलीला ।
    मधुरिपुरहमिति भावनशीला ॥ ४ ॥

    त्वरितमुपैति न कथमभिसारम् ।
    हरिरिति वदति सखीमनुवारम् ॥ ५ ॥

    श्लिष्यति चुम्बति जलधरकल्पम् ।
    हरिरुपगत इति तिमिरमनल्पम् ॥ ६ ॥

    भवति विलम्बिनि विगलितलज्जा ।
    विलपति रोदिति वासकसज्जा ॥ ७ ॥

    श्रीजयदेवकवेरिदमुदितम् ।
    रसिकजनं तनुतामतिमुदितम् ॥ ८ ॥

    विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
    तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥

    अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
    इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥

    किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
    रधायावचनम् तदध्वगमुखान्नंदान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ ४० ॥

    ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥




    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal